Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhiyuñjāno yoṣitaḥ pravṛttiṃ parīkṣeta / (1.1) Par.?
tayā bhāvaḥ parīkṣito bhavati / (1.2) Par.?
abhiyogāṃśca pratigṛhṇīyāt // (1.3) Par.?
mantram avṛṇvānāṃ dūtyaināṃ sādhayet // (2.1) Par.?
apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt / (3.1) Par.?
tāṃ krameṇa sādhayet // (3.2) Par.?
apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt // (4.1) Par.?
bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā // (5.1) Par.?
manuṣyajāteścittānityatvāt // (6.1) Par.?
abhiyuktāpi pariharati / (7.1) Par.?
na ca saṃsṛjyate / (7.2) Par.?
na ca pratyācaṣṭe / (7.3) Par.?
tasminn ātmani ca gauravābhimānāt / (7.4) Par.?
sātiparicayāt kṛcchrasādhyā / (7.5) Par.?
marmajñayā dūtyā tāṃ sādhayet // (7.6) Par.?
sā ced abhiyujyamānā pāruṣyeṇa pratyādiśatyupekṣyā // (8.1) Par.?
paruṣayitvāpi tu prītiyojinīṃ sādhayet // (9.1) Par.?
kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā / (10.1) Par.?
samīpe śayānāyāḥ supto nāma karam upari vinyaset / (10.2) Par.?
sāpi suptevopekṣate / (10.3) Par.?
jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī // (10.4) Par.?
etena pādasyopari pādanyāso vyākhyātaḥ / (11.1) Par.?
tasmin prasṛte bhūyaḥ suptasaṃśleṣaṇam upakramet / (11.2) Par.?
tadasahamānām utthitāṃ dvitīye ahani prakṛtivartinīm abhiyogārthinīṃ vidyāt / (11.3) Par.?
adṛśyamānāṃ tu dūtīsādhyām // (11.4) Par.?
ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet // (12.1) Par.?
anabhiyuktāpyākārayati / (13.1) Par.?
vivikte cātmānaṃ darśayati / (13.2) Par.?
savepathugadgadaṃ vadati / (13.3) Par.?
svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati / (13.4) Par.?
śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati / (13.5) Par.?
āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca / (13.6) Par.?
vismitabhāvā / (13.7) Par.?
nidrāndhā vā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati / (13.8) Par.?
alikaikadeśam ūrvor upari pātayati / (13.9) Par.?
ūrūmūlasaṃvāhane niyuktā na pratilomayati / (13.10) Par.?
tatraiva hastam ekam avicalaṃ nyasyati / (13.11) Par.?
aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati / (13.12) Par.?
pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati / (13.13) Par.?
nātyarthaṃ saṃsṛjyate / (13.14) Par.?
na ca pariharati / (13.15) Par.?
vivikte bhāvaṃ darśayati niṣkāraṇaṃ cāgūḍham anyatra pracchannapradeśāt / (13.16) Par.?
saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā / (13.17) Par.?
vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā // (13.18) Par.?
bhavanti cātra ślokāḥ / (14.1) Par.?
ādau paricayaṃ kuryāt tataśca paribhāṣaṇam / (14.2) Par.?
paribhāṣaṇasaṃmiśraṃ mithaścākāravedanam // (14.3) Par.?
pratyuttareṇa paśyecced ākārasya parigraham / (15.1) Par.?
tato 'bhiyuñjīta naraḥ striyaṃ vigatasādhvasaḥ // (15.2) Par.?
ākāreṇātmano bhāvaṃ yā nārī prāk prayojayet / (16.1) Par.?
kṣipram evābhiyojyā sā prathame tv eva darśane // (16.2) Par.?
ślakṣṇam ākāritā yā tu darśayet sphuṭam uttaram / (17.1) Par.?
sāpi tatkṣaṇasiddheti vijñeyā ratilālasā // (17.2) Par.?
dhīrāyām apragalbhāyāṃ parīkṣiṇyāṃ ca yoṣiti / (18.1) Par.?
eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ // (18.2) Par.?
Duration=0.14487981796265 secs.