Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
7 dvīpas
etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat / (1.2) Par.?
ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam // (1.3) Par.?
jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca / (2.1) Par.?
kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ // (2.2) Par.?
ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ / (3.1) Par.?
dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ // (3.2) Par.?
kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ / (4.1) Par.?
dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ // (4.2) Par.?
pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā / (5.1) Par.?
dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ // (5.2) Par.?
Jambūdvīpa
jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ / (6.1) Par.?
tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ // (6.2) Par.?
caturaśītisāhasro yojanaistasya cocchrayaḥ / (7.1) Par.?
praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ // (7.2) Par.?
mūle ṣoḍaśasāhasro vistārastasya sarvataḥ / (8.1) Par.?
bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ // (8.2) Par.?
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe / (9.1) Par.?
nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ // (9.2) Par.?
lakṣapramāṇau dvau madhye daśahīnāstathā pare / (10.1) Par.?
sahasradvitayocchrāyāstāvadvistāriṇaśca te // (10.2) Par.?
bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam / (11.1) Par.?
harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ // (11.2) Par.?
ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam / (12.1) Par.?
uttarāḥ kuravaścaiva yathaite bharatāstathā // (12.2) Par.?
navasāhasramekaikameteṣāṃ dvijasattamāḥ / (13.1) Par.?
ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ // (13.2) Par.?
meroścaturdiśaṃ tatra navasāhasravistṛtam / (14.1) Par.?
ilāvṛtaṃ mahābhāgāścatvārastatra parvatāḥ / (14.2) Par.?
viṣkambhā racitā meroryojanāyutamucchritāḥ // (14.3) Par.?
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ / (15.1) Par.?
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ // (15.2) Par.?
kadambasteṣu jambuśca pippalo vaṭa eva ca / (16.1) Par.?
jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ // (16.2) Par.?
mahāgajapramāṇāni jambvāstasyāḥ phalāni ca / (17.1) Par.?
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // (17.2) Par.?
rasena tasyāḥ prakhyātā tatra jambūnadīti vai / (18.1) Par.?
sarit pravartate cāpi pīyate tatra vāsibhiḥ // (18.2) Par.?
na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ / (19.1) Par.?
tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate // (19.2) Par.?
tīramṛttatra samprāpya vāyunā suviśoṣitā / (20.1) Par.?
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // (20.2) Par.?
bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime / (21.1) Par.?
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam // (21.2) Par.?
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam / (22.1) Par.?
vaibhrājaṃ paścime vidyāduttare saviturvanam // (22.2) Par.?
aruṇodaṃ mahābhadramasitodaṃ ca mānasam / (23.1) Par.?
sarāṃsyetāni catvāri devayogyāni sarvadā // (23.2) Par.?
sitāntaśca kumudvāṃśca kururī mālyavāṃstathā / (24.1) Par.?
vaikaṅko maṇiśailaśca ṛkṣavāṃścācalottamāḥ // (24.2) Par.?
mahānīlo 'tha rucakaḥ sabindurmandarastathā / (25.1) Par.?
veṇumāṃścaiva meghaśca niṣadho devaparvataḥ / (25.2) Par.?
ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ // (25.3) Par.?
aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ / (26.1) Par.?
trikūṭaśikharaścaiva pataṅgo rucakastathā // (26.2) Par.?
niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ / (27.1) Par.?
samūlo vasudhāraśca kuravaścaiva sānumān // (27.2) Par.?
tāmrātaśca viśālaśca kumudo veṇuparvataḥ / (28.1) Par.?
ekaśṛṅgo mahāśailo gajaśailaḥ piśācakaḥ // (28.2) Par.?
pañcaśailo 'tha kailāso himavāṃścācalottamaḥ / (29.1) Par.?
ityete devacaritā utkaṭāḥ parvatottamāḥ // (29.2) Par.?
mahābhadrasya saraso dakṣiṇe kesarācalaḥ / (30.1) Par.?
śikhivāsaśca vaiḍūryaḥ kapilo gandhamādanaḥ // (30.2) Par.?
jārudhiśca sugandhiśca śrīśṛṅgaścācalottamaḥ / (31.1) Par.?
supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca // (31.2) Par.?
piñjaro bhadraśailaśca surasaśca mahābalaḥ / (32.1) Par.?
añjano madhumāṃstadvat kumudo mukuṭastathā // (32.2) Par.?
sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca / (33.1) Par.?
pārijāto mahāśailastathaiva kapilodakaḥ // (33.2) Par.?
suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca / (34.1) Par.?
ete parvatarājānaḥ siddhagandharvasevitāḥ // (34.2) Par.?
asitodasya sarasaḥ paścime kesarācalaḥ / (35.1) Par.?
śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ // (35.2) Par.?
kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca / (36.1) Par.?
puṣpakaśca sumeghaśca vārāho virajāstathā / (36.2) Par.?
mayūraḥ kapilaścaiva mahākapila eva ca // (36.3) Par.?
ityete devagandharvasiddhasaṅghaniṣevitāḥ / (37.1) Par.?
saraso mānasasyeha uttare kesarācalāḥ // (37.2) Par.?
eteṣāṃ śailamukhyānāmantareṣu yathākramam / (38.1) Par.?
santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca // (38.2) Par.?
vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ / (39.1) Par.?
prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ // (39.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo 'dhyāyaḥ // (40.1) Par.?
Duration=0.26042699813843 secs.