Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vedavyāsāvatārāṇi dvāpare kathitāni tu / (1.2) Par.?
mahādevāvatārāṇi kalau śṛṇuta suvratāḥ // (1.3) Par.?
ādye kaliyuge śveto devadevo mahādyutiḥ / (2.1) Par.?
nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare // (2.2) Par.?
himavacchikhare ramye chagale parvatottame / (3.1) Par.?
tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ // (3.2) Par.?
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ / (4.1) Par.?
catvāraste mahātmāno brāhmaṇā vedapāragāḥ // (4.2) Par.?
subhāno damanaścātha suhotraḥ kaṅkaṇastathā / (5.1) Par.?
lokākṣiratha yogīndro jaigīṣavyastu saptame // (5.2) Par.?
aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ / (6.1) Par.?
bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ // (6.2) Par.?
dvādaśe 'triḥ samākhyāto balī cātha trayodaśe / (7.1) Par.?
caturdaśe gautamastu vedaśīrṣā tataḥ param // (7.2) Par.?
gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha / (8.1) Par.?
jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt // (8.2) Par.?
śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt / (9.1) Par.?
sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ // (9.2) Par.?
vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ / (10.1) Par.?
aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ / (10.2) Par.?
tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ // (10.3) Par.?
tatra devādidevasya catvāraḥ sutapodhanāḥ / (11.1) Par.?
śiṣyā babhūvuścānyeṣāṃ pratyekaṃ munipuṅgavāḥ // (11.2) Par.?
prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ / (12.1) Par.?
krameṇa tān pravakṣyāmi yogino yogavittamān // (12.2) Par.?
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ / (13.1) Par.?
dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā / (13.2) Par.?
vikeśaśca viśokaśca viśāpaḥ śāpanāśanaḥ // (13.3) Par.?
sumukho durmukhaścaiva durdamo duratikramaḥ / (14.1) Par.?
sanaḥ sanātanaścaiva mukāraśca sanandanaḥ // (14.2) Par.?
dālabhyaśca mahāyogī dharmātmano mahaujasaḥ / (15.1) Par.?
sudhāmā virajāścaiva śaṅkhapātraja eva ca // (15.2) Par.?
sārasvatastathā megho ghanavāhaḥ suvāhanaḥ / (16.1) Par.?
kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ // (16.2) Par.?
parāśaraśca gargaśca bhārgavaścāṅgirāstathā / (17.1) Par.?
balabandhurnirāmitraḥ ketuśṛṅgastapodhanaḥ // (17.2) Par.?
lambodaraśca lambaśca lambākṣo lambakeśakaḥ / (18.1) Par.?
sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca // (18.2) Par.?
śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā / (19.1) Par.?
atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ // (19.2) Par.?
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ / (20.1) Par.?
kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ // (20.2) Par.?
utathyo vāmadevaśca mahākāyo mahānilaḥ / (21.1) Par.?
vācaśravāḥ supīkaśca śyāvāśvaḥ sapathīśvaraḥ // (21.2) Par.?
hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā / (22.1) Par.?
sumantur varcarī vidvān kabandhaḥ kuśikandharaḥ // (22.2) Par.?
plakṣo dārbhāyaṇiścaiva ketumān gautamastathā / (23.1) Par.?
bhallāpī madhupiṅgaśca śvetaketustaponidhiḥ // (23.2) Par.?
uśijo bṛhadukthaśca devalaḥ kapireva ca / (24.1) Par.?
śālihotro 'gniveśyaśca yuvanāśvaḥ śaradvasuḥ // (24.2) Par.?
chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ / (25.1) Par.?
ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ // (25.2) Par.?
akṣapādaḥ kumāraśca ulūko vatsa eva ca / (26.1) Par.?
kuśikaścaiva gargaśca mitraka ṛṣya eva ca // (26.2) Par.?
śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām / (27.1) Par.?
vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ // (27.2) Par.?
kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi / (28.1) Par.?
yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai // (28.2) Par.?
ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā / (29.1) Par.?
tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ // (29.2) Par.?
idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu / (30.1) Par.?
bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca // (30.2) Par.?
daśamo brahmasāvarṇo dharmasāvarṇa eva ca / (31.1) Par.?
dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ / (31.2) Par.?
bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt // (31.3) Par.?
ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ / (32.1) Par.?
bhūtabhavyair vartamānair ākhyānair upabṛṃhitaḥ // (32.2) Par.?
yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān / (33.1) Par.?
sa sarvapāpanirmukto brahmaṇā saha modate // (33.2) Par.?
paṭhed devālaye snātvā nadītīreṣu caiva hi / (34.1) Par.?
nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam // (34.2) Par.?
namo devādidevāya devānāṃ paramātmane / (35.1) Par.?
puruṣāya purāṇāya viṣṇave kūrmarūpiṇe // (35.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ // (36.1) Par.?
Duration=0.29276895523071 secs.