Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Customs and taxes, Economy, Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7293
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta // (1.1) Par.?
parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ // (2.1) Par.?
apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ // (3.1) Par.?
tatpratirūpakam ugragandharasaṃ śilājatu vidyāt // (4.1) Par.?
pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ // (5.1) Par.?
śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ // (6.1) Par.?
sarvadhātūnāṃ gauravavṛddhau sattvavṛddhiḥ // (7.1) Par.?
teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti // (8.1) Par.?
yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ // (9.1) Par.?
madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam / (10.1) Par.?
yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ // (10.2) Par.?
godantaśṛṅgapratīvāpo mṛdustambhanaḥ // (11.1) Par.?
bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ // (12.1) Par.?
kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ // (13.1) Par.?
ūṣarakarburaḥ pakvaloṣṭavarṇo vā trapudhātuḥ // (14.1) Par.?
khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ // (15.1) Par.?
kākāṇḍabhujapattravarṇo vā vaikṛntakadhātuḥ // (16.1) Par.?
acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ // (17.1) Par.?
dhātusamutthaṃ tajjātakarmānteṣu prayojayet // (18.1) Par.?
kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet // (19.1) Par.?
ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebhyaḥ // (20.1) Par.?
stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca // (21.1) Par.?
vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet // (22.1) Par.?
lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca // (23.1) Par.?
lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti // (24.1) Par.?
rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet // (25.1) Par.?
rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ // (26.1) Par.?
khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca // (27.1) Par.?
lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca // (28.1) Par.?
āgantulavaṇaṃ ṣaḍbhāgaṃ dadyāt // (29.1) Par.?
dattabhāgavibhāgasya vikrayaḥ pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca // (30.1) Par.?
kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca // (31.1) Par.?
vilavaṇam uttamaṃ daṇḍaṃ dadyād anisṛṣṭopajīvī cānyatra vānaprasthebhyaḥ // (32.1) Par.?
śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ // (33.1) Par.?
ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt // (34.1) Par.?
evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam / (35.1) Par.?
śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca // (35.2) Par.?
khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet / (36.1) Par.?
evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham // (36.2) Par.?
ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate / (37.1) Par.?
pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā // (37.2) Par.?
Duration=0.10600709915161 secs.