Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avasānaṃ samaṃ samūlam // (1.1) Par.?
dakṣiṇāpravaṇam annakāmasya mārukās tatra prajā bhavanti // (2.1) Par.?
sarvataḥ samavasrāvam // (3.1) Par.?
samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā // (4.1) Par.?
gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tad vā // (5.1) Par.?
yadi dhārayiṣṇūdakataraṃ syāt // (6.1) Par.?
idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti // (7.1) Par.?
samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // (8.1) Par.?
udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām // (9.1) Par.?
śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca // (10.1) Par.?
idaṃ tat sarvato bhadramayam ūrjo 'yaṃ rasaḥ / (11.1) Par.?
prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi / (11.2) Par.?
iti madhyamāṃ sthūṇām āsicya garta āsiñcati // (11.3) Par.?
ihaiva tiṣṭha nitarā tilvalā sthirāvatī / (12.1) Par.?
madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ / (12.2) Par.?
ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ / (12.3) Par.?
ā vatso jagatā saha ā dadhnaḥ kalaśam airayam / (12.4) Par.?
iti madhyamāṃ sthūṇām abhimantrayate // (12.5) Par.?
vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti // (13.1) Par.?
ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram / (14.1) Par.?
iti madhyamaṃ vaṃśam avadadhāti // (14.2) Par.?
tūṣṇīṃ śiṣṭāḥ sthūṇā vaṃśāśca // (15.1) Par.?
prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam // (16.1) Par.?
praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ / (17.1) Par.?
irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma / (17.2) Par.?
ity uttarapūrvasyāṃ diśi pratipānam udakumbham avasthāpayati // (17.3) Par.?
samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata / (18.1) Par.?
ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ / (18.2) Par.?
ity udañcanam // (18.3) Par.?
vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti / (19.1) Par.?
amīvahā vāstoṣpate vāstoṣpata ity etābhyām / (19.2) Par.?
vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo / (19.3) Par.?
ajarāsas te sakhye syāma piteva putrān prati no juṣasva / (19.4) Par.?
vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā / (19.5) Par.?
gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ / (19.6) Par.?
iti // (19.7) Par.?
jayaprabhṛti samānam // (20.1) Par.?
Duration=0.054955959320068 secs.