UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5878
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta / (1.1)
Par.?
sarvadā samas tena sāma / (1.2)
Par.?
māṃ prati māṃ pratīti sarveṇa samas tena sāma // (1.3)
Par.?
tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt / (2.1)
Par.?
tasya yat purodayāt sa hiṅkāraḥ / (2.2)
Par.?
tad asya paśavo 'nvāyattāḥ / (2.3)
Par.?
tasmāt te hiṃkurvanti / (2.4)
Par.?
hiṅkārabhājino hy etasya sāmnaḥ // (2.5)
Par.?
atha yat prathamodite sa prastāvaḥ / (3.1)
Par.?
tad asya manuṣyā anvāyattāḥ / (3.2)
Par.?
tasmāt te prastutikāmāḥ praśaṃsākāmāḥ / (3.3)
Par.?
prastāvabhājino hy etasya sāmnaḥ // (3.4)
Par.?
atha yat saṃgavavelāyāṃ sa ādiḥ / (4.1)
Par.?
tad asya vayāṃsy anvāyattāni / (4.2)
Par.?
tasmāt tāny antarikṣe 'nārambhaṇāny ādāyātmānaṃ paripatanti / (4.3)
Par.?
ādibhājīni hy etasya sāmnaḥ // (4.4)
Par.?
atha yat saṃprati madhyaṃdine sa udgīthaḥ / (5.1)
Par.?
tad asya devā anvāyattāḥ / (5.2)
Par.?
tasmāt te sattamāḥ prājāpatyānām / (5.3)
Par.?
udgīthabhājino hy etasya sāmnaḥ // (5.4) Par.?
atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ / (6.1)
Par.?
tad asya garbhā anvāyattāḥ / (6.2)
Par.?
tasmāt te pratihṛtā nāvapadyante / (6.3)
Par.?
pratihārabhājino hy etasya sāmnaḥ // (6.4)
Par.?
atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ / (7.1)
Par.?
tad asyāraṇyā anvāyattāḥ / (7.2)
Par.?
tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti / (7.3)
Par.?
upadravabhājino hy etasya sāmnaḥ // (7.4)
Par.?
atha yat prathamāstamite tan nidhanam / (8.1)
Par.?
tad asya pitaro 'nvāyattāḥ / (8.2)
Par.?
tasmāt tān nidadhati / (8.3)
Par.?
nidhanabhājino hy etasya sāmnaḥ / (8.4)
Par.?
evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste // (8.5)
Par.?
Duration=0.26436686515808 secs.