Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta / (1.1) Par.?
atha
indecl.
khalu
indecl.
adas
ac.s.m.
āditya
ac.s.m.
saptavidha
ac.s.n.
sāman
ac.s.n.
∞ upās.
3. sg., Pre. opt.
root
sarvadā samas tena sāma / (1.2) Par.?
sarvadā
indecl.
sama.
n.s.m.
root
tena
indecl.
sāman.
n.s.n.
māṃ prati māṃ pratīti sarveṇa samas tena sāma // (1.3) Par.?
mad
ac.s.a.
prati
indecl.
mad
ac.s.a.
prati
indecl.
∞ iti
indecl.
sarva
i.s.n.
sama.
n.s.m.
root
tena
indecl.
sāman.
n.s.n.
tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt / (2.1) Par.?
tad
l.s.m.
idam
n.p.n.
sarva
n.p.n.
bhūta
n.p.n.
anvāyat
PPP, n.p.n.
∞ iti,
indecl.
vid.
3. sg., Pre. opt.
root
tasya yat purodayāt sa hiṅkāraḥ / (2.2) Par.?
tad
g.s.m.
yad
n.s.n.
purā
indecl.
∞ udaya
ab.s.m.
tad
n.s.m.
hiṅkāra.
n.s.m.
root
tad asya paśavo 'nvāyattāḥ / (2.3) Par.?
tad
ac.s.n.
idam
g.s.m.
paśu
n.p.m.
anvāyat.
PPP, n.p.m.
root
tasmāt te hiṃkurvanti / (2.4) Par.?
hiṅkārabhājino hy etasya sāmnaḥ // (2.5) Par.?
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
atha yat prathamodite sa prastāvaḥ / (3.1) Par.?
atha
indecl.
yad
n.s.n.
∞ udi,
PPP, l.s.m.
tad
n.s.m.
prastāva.
n.s.m.
root
tad asya manuṣyā anvāyattāḥ / (3.2) Par.?
tad
ac.s.n.
idam
g.s.m.
manuṣya
n.p.m.
anvāyat.
PPP, n.p.m.
root
tasmāt te prastutikāmāḥ praśaṃsākāmāḥ / (3.3) Par.?
tasmāt
indecl.
tad
n.p.m.
∞ kāma
n.p.m.
root
∞ kāma.
n.p.m.
prastāvabhājino hy etasya sāmnaḥ // (3.4) Par.?
prastāva
comp.
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman.
g.s.n.
atha yat saṃgavavelāyāṃ sa ādiḥ / (4.1) Par.?
atha
indecl.
yad
n.s.n.
∞ velā,
l.s.f.
tad
n.s.m.
ādi.
n.s.m.
root
tad asya vayāṃsy anvāyattāni / (4.2) Par.?
tad
ac.s.n.
idam
g.s.m.
vayas
n.p.n.
anvāyat.
PPP, n.p.n.
tasmāt tāny antarikṣe 'nārambhaṇāny ādāyātmānaṃ paripatanti / (4.3) Par.?
tasmāt
indecl.
tad
n.p.n.
an
indecl.
∞ ārambhaṇa
n.p.n.
ādā
Abs., indecl.
∞ ātman
ac.s.m.
paripat.
3. pl., Pre. ind.
root
ādibhājīni hy etasya sāmnaḥ // (4.4) Par.?
ādi
comp.
∞ bhājin
n.p.n.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
atha yat saṃprati madhyaṃdine sa udgīthaḥ / (5.1) Par.?
atha
indecl.
yad
n.s.n.
samprati
indecl.
tad
n.s.m.
udgītha
n.s.m.
root
tad asya devā anvāyattāḥ / (5.2) Par.?
tad
ac.s.n.
idam
g.s.m.
deva
n.p.m.
anvāyat
PPP, n.p.m.
root
tasmāt te sattamāḥ prājāpatyānām / (5.3) Par.?
tasmāt
indecl.
tad
n.p.m.
sattama
n.p.m.
root
udgīthabhājino hy etasya sāmnaḥ // (5.4) Par.?
udgītha
comp.
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ / (6.1) Par.?
atha
indecl.
yad
n.s.n.
ūrdhvam
indecl.
prāk
indecl.
aparāhṇa
ab.s.m.
tad
n.s.m.
pratihāra
n.s.m.
root
tad asya garbhā anvāyattāḥ / (6.2) Par.?
tad
ac.s.n.
idam
g.s.m.
garbha
n.p.m.
anvāyat
PPP, n.p.m.
root
tasmāt te pratihṛtā nāvapadyante / (6.3) Par.?
tasmāt
indecl.
tad
n.p.m.
pratihṛ
PPP, n.p.m.
na
indecl.
∞ avapad
3. pl., Pre. ind.
root
pratihārabhājino hy etasya sāmnaḥ // (6.4) Par.?
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ / (7.1) Par.?
atha
indecl.
yad
n.s.n.
ūrdhvam
indecl.
aparāhṇa
ab.s.m.
prāk
indecl.
astamaya
ab.s.m.
tad
n.s.m.
upadrava
n.s.m.
root
tad asyāraṇyā anvāyattāḥ / (7.2) Par.?
tad
ac.s.n.
idam
g.s.m.
∞ āraṇya
n.p.m.
anvāyat
PPP, n.p.m.
root
tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti / (7.3) Par.?
tasmāt
indecl.
tad
n.p.m.
puruṣa
ac.s.m.
dṛś
Abs., indecl.
kakṣa
ac.s.m.
śvabhra
ac.s.m.
iti
indecl.
upadru
3. pl., Pre. ind.
root
upadravabhājino hy etasya sāmnaḥ // (7.4) Par.?
upadrava
comp.
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
atha yat prathamāstamite tan nidhanam / (8.1) Par.?
atha
indecl.
yad
n.s.n.
∞ astamita
l.s.m.
tad
n.s.n.
nidhana
n.s.n.
root
tad asya pitaro 'nvāyattāḥ / (8.2) Par.?
tad
ac.s.n.
idam
g.s.m.
pitṛ
n.p.m.
anvāyat
PPP, n.p.m.
root
tasmāt tān nidadhati / (8.3) Par.?
tasmāt
indecl.
tad
ac.p.m.
nidhā
3. pl., Pre. ind.
root
nidhanabhājino hy etasya sāmnaḥ / (8.4) Par.?
nidhana
comp.
∞ bhājin
n.p.m.
root
hi
indecl.
etad
g.s.n.
sāman
g.s.n.
evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste // (8.5) Par.?
evam
indecl.
khalu
indecl.
adas
ac.s.m.
āditya
ac.s.m.
saptavidha
ac.s.n.
sāman
ac.s.n.
∞ upās
3. sg., Pre. ind.
root
Duration=0.26436686515808 secs.