Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sat kāryaṃ kāraṇavyāpārāt prāg iti śeṣaḥ / (1.1) Par.?
tathā ca na siddhasādhanaṃ naiyāyikatanayair udbhāvanīyam / (1.2) Par.?
yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya / (1.3) Par.?
abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ / (1.4) Par.?
prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate / (1.5) Par.?
tatredaṃ pratijñātaṃ sat kāryam iti / (1.6) Par.?
atra hetum āha asadakaraṇāt / (1.7) Par.?
asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam / (1.8) Par.?
na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate / (1.9) Par.?
sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam / (1.10) Par.?
asaṃbaddhenātadātmanāsattvena katham asan ghaṭaḥ / (1.11) Par.?
tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti / (1.12) Par.?
karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate / (1.13) Par.?
sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ / (1.14) Par.?
asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam / (1.15) Par.?
itaśca kāraṇavyāpārāt prāk sad eva kāryam ityāha upādānagrahaṇāt / (1.16) Par.?
upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa upādānaiḥ kāryasya saṃbandhād iti yāvat / (1.17) Par.?
etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam / (1.18) Par.?
saṃbandhaśca kāryasyāsato na bhavati / (1.19) Par.?
tasmāt sad iti / (1.20) Par.?
syād etat / (1.21) Par.?
asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate / (1.22) Par.?
tathā cāsad evotpatsyata iti / (1.23) Par.?
ata āha sarvasaṃbhavābhāvāt / (1.24) Par.?
asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet / (1.25) Par.?
na caitad asti / (1.26) Par.?
tasmāt sambaddhaṃ sambaddhena janyate yathāhuḥ sāṃkhyavṛddhāḥ / (1.27) Par.?
asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ / (1.28) Par.?
asaṃbaddhasya cotpattim icchato na vyavasthitiḥ // (1.29) Par.?
iti / (2.1) Par.?
syād etat / (2.2) Par.?
asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam / (2.3) Par.?
śaktiśca kāryadarśanād avagamyate / (2.4) Par.?
tena nāvyavastheti / (2.5) Par.?
ata āha śaktasya śakyakaraṇāt / (2.6) Par.?
sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā / (2.7) Par.?
sarvatra cet tadavasthaivāvyavasthā / (2.8) Par.?
śakye cet katham asati śakye tatreti vaktavyam / (2.9) Par.?
śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet / (2.10) Par.?
hanta bhoḥ śaktiviśeṣaḥ kāryasambaddho 'saṃbaddho vā / (2.11) Par.?
sambaddhatve nāsatā saṃbandha iti sat kāryam / (2.12) Par.?
asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti / (2.13) Par.?
itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt / (2.14) Par.?
na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet / (2.15) Par.?
kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate / (2.16) Par.?
taddharmatvāt / (2.17) Par.?
iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya / (2.18) Par.?
dharmaś ca paṭas tantūnām / (2.19) Par.?
tasmān nārthāntaram / (2.20) Par.?
upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ / (2.21) Par.?
yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ / (2.22) Par.?
upādānopādeyabhāvaśca tantupaṭayoḥ / (2.23) Par.?
tasmānnārthāntaratvam iti / (2.24) Par.?
itaśca nārthāntaratvaṃ tantupaṭayoḥ / (2.25) Par.?
saṃyogāprāptyabhāvāt / (2.26) Par.?
arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ / (2.27) Par.?
aprāptir vā yathā himavadvindhyayoḥ / (2.28) Par.?
na ceha saṃyogāprāptī / (2.29) Par.?
tasmānnārthāntaratvam iti / (2.30) Par.?
itaśca tantubhyaḥ paṭo 'bhidyate / (2.31) Par.?
gurutvāntarakāryāgrahaṇāt / (2.32) Par.?
iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ / (2.33) Par.?
na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate / (2.34) Par.?
tasmād abhinnaḥ paṭa iti / (2.35) Par.?
tānyetānyavītānyabhedasādhakāni / (2.36) Par.?
tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram / (2.37) Par.?
svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti / (2.38) Par.?
ekasminn api tattadviśeṣāvirbhāvatirobhāvābhyām eteṣām avirodhāt / (2.39) Par.?
yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate / (2.40) Par.?
na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti / (2.41) Par.?
yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ / (2.42) Par.?
evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ / (2.43) Par.?
na cārthakriyābhedo bhedam āpādayati / (2.44) Par.?
ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca / (2.45) Par.?
nāpyarthakriyāvyavasthā vastubhede hetuḥ / (2.46) Par.?
teṣām eva samastavyastānām arthakriyāvyavasthādarśanāt / (2.47) Par.?
yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti / (2.48) Par.?
syād etat / (2.49) Par.?
āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan vā / (2.50) Par.?
saced asan prāptam asata utpādanam / (2.51) Par.?
atha san kṛtaṃ tarhi karaṇena / (2.52) Par.?
na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ / (2.53) Par.?
āvirbhāve cāvirbhāvāntarakalpanenānavasthāprasaṅgaḥ / (2.54) Par.?
tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ / (2.55) Par.?
athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā / (2.56) Par.?
satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā / (2.57) Par.?
athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti / (2.58) Par.?
tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt / (2.59) Par.?
tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate / (2.60) Par.?
atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam / (2.61) Par.?
na ca paṭarūpeṇa kāraṇānāṃ saṃbandhaḥ / (2.62) Par.?
tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt / (2.63) Par.?
tasmāt satkāryam iti puṣkalam / (2.64) Par.?
tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha // (2.65) Par.?
Duration=0.27171087265015 secs.