Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam / (1.2) Par.?
hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ // (1.3) Par.?
devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ / (2.1) Par.?
abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam // (2.2) Par.?
dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ / (3.1) Par.?
hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā // (3.2) Par.?
jitadevayajñabhāgaḥ sarvadevādhikārakṛt / (4.1) Par.?
nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha // (4.2) Par.?
svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ / (5.1) Par.?
devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ // (5.2) Par.?
jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ / (6.1) Par.?
surāṇāmabhayaṃ dattvā adityā kaśyapena ca // (6.2) Par.?
stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau / (7.1) Par.?
baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ // (7.2) Par.?
devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt / (8.1) Par.?
nivārito 'pi śukreṇa balir brūhi yad icchasi // (8.2) Par.?
tatte 'haṃ sampradāsyāmi vāmano balimabravīt / (9.1) Par.?
padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt // (9.2) Par.?
toye tu patite haste vāmano 'bhūdavāmanaḥ / (10.1) Par.?
bhūrlokaṃ sa bhuvarlokaṃ svarlokaṃ ca padatrayaṃ // (10.2) Par.?
cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ / (11.1) Par.?
śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt // (11.2) Par.?
vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija / (12.1) Par.?
uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ // (12.2) Par.?
avatīrṇo hariḥ śāntyai devaviprādipālakaḥ / (13.1) Par.?
jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ // (13.2) Par.?
dattātreyaprasādena kārttavīryo nṛpastvabhṛt / (14.1) Par.?
sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ // (14.2) Par.?
śrānto nimantrito 'raṇye muninā jamadagninā / (15.1) Par.?
kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ // (15.2) Par.?
aprārthayat kāmadhenuṃ yadā sa na dadau tadā / (16.1) Par.?
hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ // (16.2) Par.?
yuddhe paraśunā rājā dhenuḥ svāśramamāyayau / (17.1) Par.?
kārttavīryasya putraistu jamadagnirnipātitaḥ // (17.2) Par.?
rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ / (18.1) Par.?
pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ // (18.2) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ / (19.1) Par.?
kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn // (19.2) Par.?
kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ / (20.1) Par.?
kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ / (20.2) Par.?
avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ // (20.3) Par.?
ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ // (21.1) Par.?
Duration=0.091190099716187 secs.