Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14046
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiṃkṛtyānvāha / (1.1) Par.?
nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati // (1.2) Par.?
yad v eva hiṃkaroti / (2.1) Par.?
prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha // (2.2) Par.?
sa vā upāṃśu hiṃkaroti / (3.1) Par.?
atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti // (3.2) Par.?
sa vā eti ca preti cānvāha / (4.1) Par.?
gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha // (4.2) Par.?
yad v eveti ca preti cānvāha / (5.1) Par.?
preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha // (5.2) Par.?
yad v eveti ca preti cānvāha / (6.1) Par.?
preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha // (6.2) Par.?
so 'nvāha / (7.1) Par.?
pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati // (7.2) Par.?
tad u haika āhuḥ / (8.1) Par.?
ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti // (8.2) Par.?
so 'nvāha / (9.1) Par.?
pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam // (9.2) Par.?
ghṛtācyeti / (10.1) Par.?
videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti // (10.2) Par.?
tamṛgbhirhvayituṃ dadhre / (11.1) Par.?
vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti // (11.2) Par.?
sa na pratiśuśrāva / (12.1) Par.?
ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti // (12.2) Par.?
sa ha naiva pratiśuśrāva / (13.1) Par.?
taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ // (13.2) Par.?
tarhi videgho māthava āsa / (14.1) Par.?
sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti // (14.2) Par.?
tata etarhi / (15.1) Par.?
prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti // (15.2) Par.?
tad u haitarhi / (16.1) Par.?
kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa // (16.2) Par.?
sa hovāca / (17.1) Par.?
videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ // (17.2) Par.?
atha hovāca / (18.1) Par.?
gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti // (18.2) Par.?
tad u kathamabhūditi / (19.1) Par.?
yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti // (19.2) Par.?
sa yatsāmidhenīṣu ghṛtavat / (20.1) Par.?
sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti // (20.2) Par.?
tad u ghṛtācyeti / (21.1) Par.?
devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate // (21.2) Par.?
agna āyāhi vītaya iti / (22.1) Par.?
tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa // (22.2) Par.?
te devā akāmayanta / (23.1) Par.?
kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti // (23.2) Par.?
gṛṇāno havyadātaya iti / (24.1) Par.?
yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ // (24.2) Par.?
taṃ tvā samidbhiraṅgira iti / (25.1) Par.?
samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti // (25.2) Par.?
bṛhacchocā yaviṣṭhyeti / (26.1) Par.?
bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ // (26.2) Par.?
sa naḥ pṛthu śravāyyamiti / (27.1) Par.?
ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha // (27.2) Par.?
bṛhad agne suvīryamiti / (28.1) Par.?
ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ // (28.2) Par.?
so nvāha / (29.1) Par.?
īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate // (29.2) Par.?
aśvo na devavāhana iti / (30.1) Par.?
aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti // (30.2) Par.?
taṃ haviṣmanta īḍata iti / (31.1) Par.?
haviṣmanto hyetaṃ manuṣyā īḍate tasmādāha taṃ haviṣmanta īḍata iti // (31.2) Par.?
vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahīti / (32.1) Par.?
saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ // (32.2) Par.?
taṃ vā etam / (33.1) Par.?
vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha // (33.2) Par.?
so 'nvāha / (34.1) Par.?
agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti // (34.2) Par.?
tad u haike 'nvāhuḥ / (35.1) Par.?
hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ // (35.2) Par.?
tāṃ vā aṣṭamīmanubrūyāt / (36.1) Par.?
gāyatrī vā eṣā nidānenāṣṭākṣarā vai gāyatrī tasmād aṣṭamīmanubrūyāt // (36.2) Par.?
taddhaike / (37.1) Par.?
purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt // (37.2) Par.?
samidhyamāno adhvara iti / (38.1) Par.?
adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ // (38.2) Par.?
devān yakṣi svadhvareti / (39.1) Par.?
adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti // (39.2) Par.?
taṃ vā etam / (40.1) Par.?
adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati // (40.2) Par.?
Duration=0.14252305030823 secs.