Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghnanti vā etad yajñaṃ yad enaṃ tanvate / (1.1) Par.?
yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti / (1.2) Par.?
yat paśuṃ saṃjñapayanti viśāsati tat taṃ ghnanti / (1.3) Par.?
ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti // (1.4) Par.?
sa eṣa yajño hato na dadakṣe / (2.1) Par.?
taṃ devā dakṣiṇābhir adakṣayan / (2.2) Par.?
tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma / (2.3) Par.?
tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati / (2.4) Par.?
atha samṛddha eva yajño bhavati / (2.5) Par.?
tasmād dakṣiṇā dadāti // (2.6) Par.?
tā vai ṣaḍ dadyāt / (3.1) Par.?
ṣaḍ vā ṛtavaḥ saṃvatsarasya / (3.2) Par.?
saṃvatsaro yajñaḥ prajāpatiḥ / (3.3) Par.?
sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati // (3.4) Par.?
dvādaśa dadyāt / (4.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasya / (4.2) Par.?
saṃvatsaro yajñaḥ prajāpatiḥ / (4.3) Par.?
sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati // (4.4) Par.?
caturviṃśatiṃ dadyāt / (5.1) Par.?
caturviṃśatir vai saṃvatsarasyārdhamāsāḥ / (5.2) Par.?
saṃvatsaro yajñaḥ prajāpatiḥ / (5.3) Par.?
sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati / (5.4) Par.?
eṣā mātrā dakṣiṇānām / (5.5) Par.?
dadyāt tv eva yathāśraddham bhūyasīḥ / (5.6) Par.?
tad yad dakṣiṇā dadāti // (5.7) Par.?
dvayā vai devāḥ / (6.1) Par.?
devāḥ ahaiva devāḥ / (6.2) Par.?
atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ / (6.3) Par.?
teṣāṃ dvedhā vibhakta eva yajñaḥ / (6.4) Par.?
āhutaya eva devānāṃ dakṣiṇā manuṣyadevānāṃ brāhmaṇānāṃ śuśruvuṣām anūcānānām / (6.5) Par.?
āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān / (6.6) Par.?
ta enam ubhaye devāḥ prītāḥ sudhāyāṃ dadhati // (6.7) Par.?
tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati / (7.1) Par.?
tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām // (7.2) Par.?
devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire / (8.1) Par.?
ta ubhaya evānātmāna āsuḥ / (8.2) Par.?
martyā hy āsuḥ / (8.3) Par.?
anātmā hi martyaḥ / (8.4) Par.?
teṣūbhayeṣu martyeṣv agnir evāmṛta āsa / (8.5) Par.?
taṃ ha smobhaye 'mṛtam upajīvanti / (8.6) Par.?
sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati // (8.7) Par.?
tato devās tanīyāṃsa iva pariśiśiṣire / (9.1) Par.?
te 'rcantaḥ śrāmyantaś cerur utāsurānt sapatnān martyān abhibhavemeti / (9.2) Par.?
ta etad amṛtam agnyādheyaṃ dadṛśuḥ // (9.3) Par.?
te hocur hantedam amṛtam antarātmann ādadhāmahai / (10.1) Par.?
ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti // (10.2) Par.?
te hocur ubhayeṣu vai no 'yam agniḥ / (11.1) Par.?
pra tv evāsurebhyo bravāmeti // (11.2) Par.?
te hocur ā vai vayam agnī dhāsyāmahe / (12.1) Par.?
atha yūyaṃ kiṃ kariṣyatheti // (12.2) Par.?
te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti / (13.1) Par.?
sa yaṃ tam asurā nyadadhata tenānena manuṣyā bhuñjate // (13.2) Par.?
athainaṃ devā antarātmann ādadhata / (14.1) Par.?
ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan / (14.2) Par.?
tatho evaiṣa etad amṛtam antarātmann ādhatte / (14.3) Par.?
nāmṛtatvasyāśāsti / (14.4) Par.?
sarvam āyur eti / (14.5) Par.?
astaryo haiva bhavati / (14.6) Par.?
na hainaṃ sapatnas tustūrṣamāṇaś cana stṛṇute / (14.7) Par.?
tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati / (14.8) Par.?
astaryo hi khalu sa tarhi bhavaty amṛtaḥ // (14.9) Par.?
tad yatrainam ado manthanti taj jātam abhiprāṇiti / (15.1) Par.?
prāṇo vā agniḥ / (15.2) Par.?
jātam evainam etat santaṃ janayati / (15.3) Par.?
sa punar apāniti / (15.4) Par.?
tad enam antarātmann ādhatte / (15.5) Par.?
so 'syaiṣo 'ntarātmann agnir āhito bhavati // (15.6) Par.?
tam uddīpya saminddha iha yakṣya iha sukṛtaṃ kariṣyāmīty eva / (16.1) Par.?
enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati // (16.2) Par.?
antareṇāgād vyavṛtad iti / (17.1) Par.?
na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati / (17.2) Par.?
tasmād u tan nādriyeta / (17.3) Par.?
yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati // (17.4) Par.?
te vā ete prāṇā eva yad agnayaḥ / (18.1) Par.?
prāṇodānāv evāhavanīyaś ca gārhapatyaś ca / (18.2) Par.?
vyāno 'nvāhāryapacanaḥ // (18.3) Par.?
tasya vā etasyāgnyādheyasya satyam evopacāraḥ / (19.1) Par.?
sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati / (19.2) Par.?
tasya bhūyo bhūya eva tejo bhavati / (19.3) Par.?
śvaḥ śvaḥ śreyān bhavati / (19.4) Par.?
atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati / (19.5) Par.?
tasya kanīyaḥ kanīya eva tejo bhavati / (19.6) Par.?
śvaḥ śvaḥ pāpīyān bhavati / (19.7) Par.?
tasmād u satyam eva vadet // (19.8) Par.?
tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti / (20.1) Par.?
sa hovāca te maitad brūtha / (20.2) Par.?
vācaṃyama evaidhi / (20.3) Par.?
na vā āhitāgninānṛtaṃ vaditavyam / (20.4) Par.?
na vadañ jātu nānṛtaṃ vadet / (20.5) Par.?
tāvat satyam evopacāra iti // (20.6) Par.?
Duration=0.23213887214661 secs.