Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vai mādhyandine savane 'bhiṣiñcati / (1.1) Par.?
mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati // (1.2) Par.?
agṛhīte māhendre / (2.1) Par.?
eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre // (2.2) Par.?
atha ratham upāvaharati / (3.1) Par.?
indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha // (3.2) Par.?
taṃ dhūrgṛhītam antarvedyabhyavavartayati / (4.1) Par.?
vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha // (4.2) Par.?
athāśvān adbhir abhyukṣati / (5.1) Par.?
snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān // (5.2) Par.?
so 'bhyukṣati / (6.1) Par.?
apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha // (6.2) Par.?
atha rathaṃ yunakti / (7.1) Par.?
sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā // (7.2) Par.?
sa yunakti / (8.1) Par.?
vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha // (8.2) Par.?
atha savyāyugyaṃ yunakti / (9.1) Par.?
vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā // (9.2) Par.?
sa yunakti / (10.1) Par.?
javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha // (10.2) Par.?
te vā eta eva trayo yuktā bhavanti / (11.1) Par.?
trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti // (11.2) Par.?
atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti // (12.1) Par.?
atha yadbārhaspatyo bhavati / (13.1) Par.?
bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati // (13.2) Par.?
atha yannaivāro bhavati / (14.1) Par.?
brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati // (14.2) Par.?
tam aśvān avaghrāpayati / (15.1) Par.?
vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati // (15.2) Par.?
Duration=0.083144903182983 secs.