Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sruvaṃ cājyavilāpanīṃ cādāya / (1.1) Par.?
āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ // (1.2) Par.?
sa juhoti / (2.1) Par.?
āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute // (2.2) Par.?
atha ṣaṭ kᄆptīḥ / (3.1) Par.?
juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ // (3.2) Par.?
sa vācayati / (4.1) Par.?
āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute // (4.2) Par.?
aṣṭāśrir yūpo bhavati / (5.1) Par.?
aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati // (5.2) Par.?
gaudhūmaṃ caṣālam bhavati / (6.1) Par.?
puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati // (6.2) Par.?
gartanvān yūpo 'tīkṣṇāgro bhavati / (7.1) Par.?
pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati // (7.2) Par.?
atha neṣṭā patnīm udāneṣyan / (8.1) Par.?
kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt // (8.2) Par.?
atha niśrayaṇīṃ niśrayati / (9.1) Par.?
sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati // (9.2) Par.?
sa rokṣyan jāyām āmantrayate / (10.1) Par.?
jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate // (10.2) Par.?
sa rohati / (11.1) Par.?
prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate // (11.2) Par.?
atha godhūmān upaspṛśati / (12.1) Par.?
svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate // (12.2) Par.?
tad yad godhūmān upaspṛśati / (13.1) Par.?
annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati // (13.2) Par.?
atha śīrṣṇā yūpam atyujjihīte / (14.1) Par.?
amṛtā abhūmeti devalokamevaitenojjayati // (14.2) Par.?
atha diśo 'nuvīkṣamāṇo japati / (15.1) Par.?
asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati // (15.2) Par.?
athainam ūṣapuṭair anūdasyanti / (16.1) Par.?
paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti // (16.2) Par.?
āśvattheṣu palāśeṣūpanaddhā bhavanti / (17.1) Par.?
sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati // (17.2) Par.?
athemām upāvekṣamāṇo japati / (18.1) Par.?
namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram // (18.2) Par.?
bṛhaspatisavo vā eṣa yad vājapeyam / (19.1) Par.?
pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram // (19.2) Par.?
atha hiraṇyam abhyavarohati / (20.1) Par.?
amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati // (20.2) Par.?
athājarṣabhasyājinam upastṛṇāti / (21.1) Par.?
tadupariṣṭād rukmaṃ nidadhāti tam abhyavarohatīmāṃ vaiva // (21.2) Par.?
athāsmā āsandīm āharanti / (22.1) Par.?
uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti // (22.2) Par.?
audumbarī bhavati / (23.1) Par.?
annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti // (23.2) Par.?
athājarṣabhasyājinam āstṛṇāti / (24.1) Par.?
prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti // (24.2) Par.?
sa āstṛṇāti / (25.1) Par.?
iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha // (25.2) Par.?
Duration=0.12938213348389 secs.