Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir imāṃl lokān aipsat / (1.1) Par.?
sa etaṃ vayovidham ātmānam apaśyad agnim / (1.2) Par.?
taṃ vyadhatta / (1.3) Par.?
tenemaṃ lokam āpnot / (1.4) Par.?
sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam / (1.5) Par.?
tad vyadhatta / (1.6) Par.?
tenāntarikṣam āpnot / (1.7) Par.?
sa tṛtīyaṃ vayovidham ātmānam apaśyan mahad uktham / (1.8) Par.?
tad vyadhatta / (1.9) Par.?
tena divam āpnot // (1.10) Par.?
ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham / (2.1) Par.?
tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham / (2.2) Par.?
saha hīme lokā asṛjyanta / (2.3) Par.?
tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam // (2.4) Par.?
athādhyātmam / (3.1) Par.?
mana evāgniḥ / (3.2) Par.?
prāṇo mahāvratam / (3.3) Par.?
vāṅ mahad uktham / (3.4) Par.?
tasmād etāni sarvāṇi sahopeyāt / (3.5) Par.?
saha hi manaḥ prāṇo vāk / (3.6) Par.?
tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām // (3.7) Par.?
ātmaivāgniḥ / (4.1) Par.?
prāṇo mahāvratam / (4.2) Par.?
vāṅ mahad uktham / (4.3) Par.?
tasmād etāni sarvāṇi sahopeyāt / (4.4) Par.?
saha hy ātmā prāṇo vāk / (4.5) Par.?
tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati // (4.6) Par.?
śira evāgniḥ / (5.1) Par.?
prāṇo mahāvratam / (5.2) Par.?
ātmā mahad uktham / (5.3) Par.?
tasmād etāni sarvāṇi sahopeyāt / (5.4) Par.?
saha hi śiraḥ prāṇa ātmā / (5.5) Par.?
tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate / (5.6) Par.?
tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate / (5.7) Par.?
ātmā hi mahad uktham // (5.8) Par.?
tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti / (6.1) Par.?
jyotiṣṭoma evāgniṣṭome / (6.2) Par.?
jyotiṣṭomenaivāgniṣṭomena yajeta // (6.3) Par.?
tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam / (7.1) Par.?
tad vratasya śiraḥ / (7.2) Par.?
pañcadaśasaptadaśā uttarau pavamānau / (7.3) Par.?
tau pakṣau / (7.4) Par.?
pañcadaśaṃ hotur ājyaṃ saptadaśam pṛṣṭham ekaviṃśaṃ yajñāyajñiyam / (7.5) Par.?
tat puccham // (7.6) Par.?
tayor vā etayoḥ pañcadaśasaptadaśayor dvātriṃśat stotriyāḥ / (8.1) Par.?
tato yāḥ pañcaviṃśatiḥ sa pañcaviṃśa ātmā / (8.2) Par.?
atha yāḥ saptātiyanti tāḥ parimādaḥ / (8.3) Par.?
paśavo haitāḥ / (8.4) Par.?
paśavaḥ parimādaḥ / (8.5) Par.?
etāvad vai mahāvratam / (8.6) Par.?
tad etad atraiva mahāvratam āpnoti // (8.7) Par.?
atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni / (9.1) Par.?
teṣāṃ tisraś cāśītayo 'kṣarāṇi pañcacatvāriṃśac ca / (9.2) Par.?
tato yā aśītayaḥ saivāśītīnām āptiḥ / (9.3) Par.?
aśītibhir hi mahad uktham ākhyāyate / (9.4) Par.?
atha yāni pañcacatvāriṃśat tato yāni pañcaviṃśatiḥ sa pañcaviṃśa ātmā / (9.5) Par.?
yatra vā ātmā tad eva śiras tat pakṣapucchāni / (9.6) Par.?
atha yāni viṃśatis tad āvapanam / (9.7) Par.?
etāvad vai mahad uktham / (9.8) Par.?
tad etad atraiva mahad uktham āpnoti / (9.9) Par.?
tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante / (9.10) Par.?
tasmād u jyotiṣṭomenaivāgniṣṭomena yajeta // (9.11) Par.?
Duration=0.11189603805542 secs.