Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat / (1.1) Par.?
sa prajā asṛjata / (1.2) Par.?
sa prajāḥ sṛṣṭvordhva udakrāmat / (1.3) Par.?
sa etaṃ lokam agacchad yatraiṣa etat tapati / (1.4) Par.?
no ha tarhy anya etasmād atra yajñiya āsa / (1.5) Par.?
taṃ devā yajñenaiva yaṣṭum adhriyanta // (1.6) Par.?
tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti / (2.1) Par.?
yajñena hi taṃ yajñam ayajanta devāḥ / (2.2) Par.?
tāni dharmāṇi prathamāny āsann iti / (2.3) Par.?
te hi dharmāḥ prathame 'kriyanta / (2.4) Par.?
te ha nākam mahimānaḥ sacanteti / (2.5) Par.?
svargo vai loko nākaḥ / (2.6) Par.?
devā mahimānaḥ / (2.7) Par.?
te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat // (2.8) Par.?
yatra pūrve sādhyāḥ santi devā iti / (3.1) Par.?
prāṇā vai sādhyā devāḥ / (3.2) Par.?
ta etam agra evam asādhayann etad eva bubhūṣantaḥ / (3.3) Par.?
ta u evāpy etarhi sādhayanti / (3.4) Par.?
paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti / (3.5) Par.?
paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam // (3.6) Par.?
suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti / (4.1) Par.?
prajāpatir vai suparṇo garutmān / (4.2) Par.?
eṣa savitā / (4.3) Par.?
etasya prajāpatir anu dharmam ity etat // (4.4) Par.?
sa vai saptapuruṣo bhavati / (5.1) Par.?
saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni / (5.2) Par.?
catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni // (5.3) Par.?
taṃ vā udbāhunā puruṣeṇa mimīte / (6.1) Par.?
puruṣo vai yajñaḥ / (6.2) Par.?
tenedaṃ sarvam mitam / (6.3) Par.?
tasyaiṣā paramā mātrā yad udbāhuḥ / (6.4) Par.?
tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte / (6.5) Par.?
tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti / (6.6) Par.?
tasmād u bāhyenaiva lekhām pariśridbhyaḥ khanet // (6.7) Par.?
atha pakṣayor aratnī upādadhāti / (7.1) Par.?
pakṣayos tad vīryaṃ dadhāti / (7.2) Par.?
bāhū vai pakṣau / (7.3) Par.?
bāhubhyām u vā annam adyate / (7.4) Par.?
annāyaiva tam avakāśaṃ karoti / (7.5) Par.?
tad yat pakṣayor aratnī upādadhāty aratnimātrāddhy annam adyate // (7.6) Par.?
atha pucche vitastim upādadhāti / (8.1) Par.?
pratiṣṭhāyāṃ tad vīryaṃ dadhāti / (8.2) Par.?
pratiṣṭhā vai pucchaṃ hasto vitastiḥ / (8.3) Par.?
hastena vā annam adyate / (8.4) Par.?
annāyaiva tam avakāśaṃ karoti / (8.5) Par.?
tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati / (8.6) Par.?
tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati / (8.7) Par.?
atho etāvad vā idam mitam bhavaty etāvad idam / (8.8) Par.?
tad yad evam mimīta etasyaivāptyai // (8.9) Par.?
Duration=0.076203107833862 secs.