Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cremation ground, śmaśāna, death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athainacchaṅkubhiḥ pariṇihanti / (1.1) Par.?
pālāśam purastāt / (1.2) Par.?
brahma vai palāśaḥ / (1.3) Par.?
brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati / (1.4) Par.?
śamīmayam uttarataḥ śaṃ me 'sad iti / (1.5) Par.?
vāraṇam paścād agham me vārayātā iti / (1.6) Par.?
vṛtraśaṅkuṃ dakṣiṇato 'ghasyaivānatyayāya // (1.7) Par.?
atha dakṣiṇataḥ parivakre khananti / (2.1) Par.?
te kṣīreṇa codakena ca pūrayanti / (2.2) Par.?
te hainam amuṣmiṃl loke 'kṣite kulye upadhāvataḥ / (2.3) Par.?
saptottarāḥ / (2.4) Par.?
tā udakena pūrayanti / (2.5) Par.?
na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya // (2.6) Par.?
aśmanas trīṃs trīn prakiranti / (3.1) Par.?
tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti / (3.2) Par.?
yathaiva yajus tathā bandhuḥ // (3.3) Par.?
apāmārgairapamṛjate / (4.1) Par.?
agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti / (4.2) Par.?
yathaiva yajus tathā bandhuḥ // (4.3) Par.?
yatrodakam bhavati tatsnānti / (5.1) Par.?
sumitriyā na āpa oṣadhayaḥ santv ity añjalināpa upācati / (5.2) Par.?
vajro vā āpaḥ / (5.3) Par.?
vajreṇaivaitan mitradheyaṃ kurute / (5.4) Par.?
durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti / (5.5) Par.?
yāmasya diśam dveṣyaḥ syāt tāṃ diśaṃ parāsiñcet / (5.6) Par.?
tenaiva tam parābhāvayati // (5.7) Par.?
sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam / (6.1) Par.?
atha yadi vahanti vahanty evaiṣām pāpmānam / (6.2) Par.?
snātvāhatāni vāsāṃsi paridhāyānaḍuhaḥ puccham anvārabhyāyanti / (6.3) Par.?
āgneyo vā anaḍvān / (6.4) Par.?
agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti / (6.5) Par.?
atho agnir vai patho 'tivoḍhā / (6.6) Par.?
sa enān ativahati // (6.7) Par.?
ud vayaṃ tamasas parīti etām ṛcaṃ japanto yanti / (7.1) Par.?
tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti / (7.2) Par.?
tebhya āgatebhya āñjanābhyañjane prayacchanti / (7.3) Par.?
eṣa ha mānuṣo 'laṅkāraḥ / (7.4) Par.?
tenaiva tam mṛtyum antardadhate // (7.5) Par.?
atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti / (8.1) Par.?
agnir vā āyuṣmān / (8.2) Par.?
āyuṣa īṣṭe / (8.3) Par.?
tam evaibhya āyur yācati / (8.4) Par.?
agna āyūṃṣi pavasa iti puronuvākyābhājanam // (8.5) Par.?
atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti / (9.1) Par.?
yathaivainān abhirakṣed yathābhigopāyed evam etad āha // (9.2) Par.?
tasya purāṇo 'naḍvān dakṣiṇā purāṇā yavāḥ purāṇy āsandī sopabarhaṇā / (10.1) Par.?
eṣā nv ādiṣṭā dakṣiṇā / (10.2) Par.?
kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ // (10.3) Par.?
athānagnicitaḥ / (11.1) Par.?
etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ / (11.2) Par.?
kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti / (11.3) Par.?
na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti / (11.4) Par.?
sa yathā kāmayeta tathā kuryāt // (11.5) Par.?
maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti / (12.1) Par.?
jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya / (12.2) Par.?
tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante // (12.3) Par.?
Duration=0.10786080360413 secs.