Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
kroṣṭos tu yaduputrasyātmajo dhvajinīvān // (1.2) Par.?
tataś ca svātiḥ tato ruśaṅkuḥ ruśaṅkoś citrarathaḥ // (2.1) Par.?
tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat // (3.1) Par.?
tasya ca śatasahasraṃ patnīnām abhavat // (4.1) Par.?
daśalakṣasaṃkhyāś ca putrāḥ // (5.1) Par.?
teṣāṃ ca pṛthuśravāḥ pṛthukarmā pṛthukīrtiḥ pṛthuyaśāḥ pṛthujayaḥ pṛthudānaḥ ṣaṭ putrāḥ pradhānāḥ // (6.1) Par.?
pṛthuśravasaś ca putraḥ pṛthutamaḥ // (7.1) Par.?
tasmād uśanā yo vājimedhānāṃ śatam ājahāra // (8.1) Par.?
tasya ca śitapur nāma putro 'bhavat // (9.1) Par.?
tasyāpi rukmakavacas tataḥ parāvṛt // (10.1) Par.?
tasya parāvṛto rukmeṣupṛthujyāmaghavalitaharitasaṃjñās tasya pañcātmajā babhūvuḥ // (11.1) Par.?
tasyāyam adyāpi jyāmaghasya śloko gīyate // (12.1) Par.?
bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ / (13.1) Par.?
teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ // (13.2) Par.?
aputrā tasya sā patnī śaibyā nāma tathāpy asau / (14.1) Par.?
apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata // (14.2) Par.?
sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat // (15.1) Par.?
taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam // (16.1) Par.?
tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt // (17.1) Par.?
taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat // (18.1) Par.?
sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam // (19.1) Par.?
tad etat samudvahāmīti // (20.1) Par.?
athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi // (21.1) Par.?
tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti // (22.1) Par.?
athaināṃ ratham āropya svanagaram agacchat // (23.1) Par.?
vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā // (24.1) Par.?
sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat // (25.1) Par.?
aticapalacittātra syandane keyam āropiteti // (26.1) Par.?
asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti // (27.1) Par.?
athainaṃ śaibyovāca // (28.1) Par.?
nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava / (29.1) Par.?
snuṣāsaṃbandhatā hy eṣā katamena sutena te // (29.2) Par.?
parāśara uvāca / (30.1) Par.?
ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha // (30.2) Par.?
yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha // (31.1) Par.?
praviveśa ca rājñā sahādhiṣṭhānam // (32.1) Par.?
anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa // (33.1) Par.?
kālena ca kumāram ajījanat // (34.1) Par.?
tasya ca vidarbha iti pitā nāma cakre // (35.1) Par.?
sa ca tāṃ snuṣām upayeme // (36.1) Par.?
tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat // (37.1) Par.?
punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti // (38.1) Par.?
romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ // (39.1) Par.?
krathasya snuṣāputrasya kuntir abhavat // (40.1) Par.?
kunter dhṛṣṭiḥ dhṛṣṭer nidhṛtiḥ nidhṛter daśārhas tataś ca vyomaḥ / (41.1) Par.?
tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ / (41.2) Par.?
tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat // (41.3) Par.?
tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat // (42.1) Par.?
tataś cāṃśus tasmācca satvataḥ // (43.1) Par.?
satvatād ete sātvatāḥ // (44.1) Par.?
ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate // (45.1) Par.?
Duration=0.096373081207275 secs.