Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
akrūro 'pi viniṣkramya syandanenāśugāminā / (1.2) Par.?
kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam // (1.3) Par.?
cintayāmāsa cākrūro nāsti dhanyataro mayā / (2.1) Par.?
yo 'hamaṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // (2.2) Par.?
adya me saphalaṃ janma suprabhātā ca me niśā / (3.1) Par.?
yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham // (3.2) Par.?
pāpaṃ harati yatpuṃsāṃ smṛtaṃ saṃkalpanāmayam / (4.1) Par.?
tatpuṇḍarīkanayanaṃ viṣṇordrakṣyāmyahaṃ mukham // (4.2) Par.?
nirjagmuśca yato vedā vedāṅgānyakhilāni ca / (5.1) Par.?
drakṣyāmi tatparaṃ dhāma devānāṃ bhagavanmukham // (5.2) Par.?
yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ / (6.1) Par.?
ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim // (6.2) Par.?
iṣṭvā yamindro yajñānāṃ śatenāmararājatām / (7.1) Par.?
avāpa tam anantādim ahaṃ drakṣyāmi keśavam // (7.2) Par.?
na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ / (8.1) Par.?
yasya svarūpaṃ jānanti sprakṣyatyaṅgaṃ sa me hariḥ // (8.2) Par.?
sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ / (9.1) Par.?
yo vitatyāvyayo vyāpī sa vakṣyati mayā saha // (9.2) Par.?
matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim / (10.1) Par.?
cakāra jagato yo 'jaḥ so 'dya māmālapiṣyati // (10.2) Par.?
sāmprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam / (11.1) Par.?
kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ // (11.2) Par.?
yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām / (12.1) Par.?
so 'vatīrṇo jagatyarthe māmakrūreti vakṣyati // (12.2) Par.?
pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām / (13.1) Par.?
yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ // (13.2) Par.?
taratyavidyāṃ vitatāṃ hṛdi yasmin niveśite / (14.1) Par.?
yogī māyāmameyāya tasmai vidyātmane namaḥ // (14.2) Par.?
yajvibhir yajñapuruṣo vāsudevaśca sātvataiḥ / (15.1) Par.?
vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam // (15.2) Par.?
yathā tatra jagaddhāmni dhātaryetatpratiṣṭhitam / (16.1) Par.?
sadasattena satyena mayyasau yātu saumyatām // (16.2) Par.?
smṛte sakalakalyāṇabhājanaṃ yatra jāyate / (17.1) Par.?
puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim // (17.2) Par.?
parāśara uvāca / (18.1) Par.?
itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ / (18.2) Par.?
akrūro gokulaṃ prāptaḥ kiṃcitsūrye virājati // (18.3) Par.?
sa dadarśa tadā tatra kṛṣṇam ādohane gavām / (19.1) Par.?
vatsamadhyagataṃ phullanīlotpaladalacchavim // (19.2) Par.?
praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam / (20.1) Par.?
pralambabāhumāyāmituṅgoraḥsthalamunnasam // (20.2) Par.?
savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam / (21.1) Par.?
tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // (21.2) Par.?
bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam / (22.1) Par.?
sāndranīlalatāhastam sitāmbhojāvataṃsakam // (22.2) Par.?
haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija / (23.1) Par.?
tasyānu balabhadraṃ ca dadarśa yadunandanaḥ // (23.2) Par.?
prāṃśumuttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam / (24.1) Par.?
meghamālāparivṛtaṃ kailāsādrimivāparam // (24.2) Par.?
tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ / (25.1) Par.?
pulakāñcitasarvāṅgastadākrūro 'bhavanmune // (25.2) Par.?
etattatparamaṃ dhāma tadetatparamaṃ padam / (26.1) Par.?
bhagavadvāsudevāṃśo dvidhā yo 'yamavasthitaḥ // (26.2) Par.?
sāphalyam akṣṇor yugametadatra dṛṣṭe jagaddhātari yātamuccaiḥ / (27.1) Par.?
apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt // (27.2) Par.?
apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ / (28.1) Par.?
yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā // (28.2) Par.?
yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram / (29.1) Par.?
cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni // (29.2) Par.?
yatrāmbu vinyasya balirmanojñānavāpa bhogānvasudhātalasthaḥ / (30.1) Par.?
tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ // (30.2) Par.?
apyeṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam / (31.1) Par.?
kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ // (31.2) Par.?
jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya / (32.1) Par.?
kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya // (32.2) Par.?
tasmādahaṃ bhaktivinamracetā vrajāmi sarveśvaramīśvarāṇām / (33.1) Par.?
aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ // (33.2) Par.?
Duration=0.10062098503113 secs.