Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gocarmamātram abbindur bhūmeḥ śudhyati pātitaḥ / (1.1) Par.?
samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate / (1.2) Par.?
iti // (1.3) Par.?
Purity of food
parokṣam adhiśritasyānnasyāvadyotyābhyukṣaṇam // (2.1) Par.?
tathāpaṇeyānāṃ ca bhakṣāṇām // (3.1) Par.?
bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti // (4.1) Par.?
śucer aśraddadhānasya śraddadhānasya cāśuceḥ / (5.1) Par.?
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // (5.2) Par.?
prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat / (6.1) Par.?
hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate / (6.2) Par.?
iti // (6.3) Par.?
athāpy udāharanti / (7.1) Par.?
aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ / (7.2) Par.?
tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ // (7.3) Par.?
iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati // (8.1) Par.?
śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ / (9.1) Par.?
śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt // (9.2) Par.?
iti // (10.1) Par.?
śākapuṣpaphalamūlauṣadhīnāṃ tu prakṣālanam // (11.1) Par.?
Excretions
śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā // (12.1) Par.?
mūtre mṛdādbhiḥ prakṣālanam // (13.1) Par.?
triḥ pāṇeḥ // (14.1) Par.?
tadvat purīṣe // (15.1) Par.?
paryāyāt tris triḥ pāyoḥ pāṇeś ca // (16.1) Par.?
mūtravad retasa utsarge // (17.1) Par.?
nīvīṃ visrasya paridhāyāpa upaspṛśet // (18.1) Par.?
ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā samupaspṛśet // (19.1) Par.?
nābher adhaḥ sparśanaṃ karmayukto varjayet // (20.1) Par.?
ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam iti śrutiḥ // (21.1) Par.?
Purity and occupations
śūdrāṇām āryādhiṣṭhitānām ardhamāsi māsi vā vapanam āryavad ācamanakalpaḥ // (22.1) Par.?
vaiśyaḥ kusīdam upajīvet // (23.1) Par.?
pañcaviṃśatis tv eva pañcamāṣikī syāt // (24.1) Par.?
athāpy udāharanti / (25.1) Par.?
yaḥ samargham ṛṇaṃ gṛhya mahārghaṃ saṃprayojayet / (25.2) Par.?
sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ // (25.3) Par.?
vṛddhiṃ ca bhrūṇahatyāṃ ca tulayā samatolayat / (26.1) Par.?
atiṣṭhad bhrūṇahā koṭyāṃ vārddhuṣiḥ samakampata // (26.2) Par.?
gorakṣakān vāṇijakāṃs tathā kārukuśīlavān / (27.1) Par.?
preṣyān vārddhuṣikāṃś caiva viprāñśūdravad ācaret // (27.2) Par.?
kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām // (28.1) Par.?
ayajñenāvivāhena vedasyotsādanena ca / (29.1) Par.?
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // (29.2) Par.?
brāhmaṇātikramo nāsti mūrkhe mantravivarjite / (30.1) Par.?
jvalantam agnim utsṛjya nahi bhasmani hūyate // (30.2) Par.?
gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā / (31.1) Par.?
kulāny akulatāṃ yānti yāni hīnāni mantrataḥ // (31.2) Par.?
mantratas tu samṛddhāni kulāny alpadhanāny api / (32.1) Par.?
kulasaṃkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ // (32.2) Par.?
vedaḥ kṛṣivināśāya kṛṣir vedavināśinī / (33.1) Par.?
śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet // (33.2) Par.?
na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute / (34.1) Par.?
calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti // (34.2) Par.?
yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā / (35.1) Par.?
uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi // (35.2) Par.?
śoceta manasā nityaṃ duṣkṛtāny anucintayan / (36.1) Par.?
tapasvī cāpramādī ca tataḥ pāpāt pramucyate // (36.2) Par.?
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / (37.1) Par.?
na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha / (37.2) Par.?
iti // (37.3) Par.?
Duration=0.20086407661438 secs.