Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Palmistry

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara / (1.2) Par.?
asvedinau mṛdutalau kamalodarasannibhau // (1.3) Par.?
śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau / (2.1) Par.?
kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi // (2.2) Par.?
virūkṣapāṇḍuranakhau vakrau caiva śirānatau / (3.1) Par.?
sūrpākārau ca caraṇau saṃkhuṣkau viralāṅgulī // (3.2) Par.?
duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā / (4.1) Par.?
alparomayutā śreṣṭhā jaṅghā hastikaropamā // (4.2) Par.?
romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām / (5.1) Par.?
dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca // (5.2) Par.?
romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ / (6.1) Par.?
alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ // (6.2) Par.?
sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet / (7.1) Par.?
viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same // (7.2) Par.?
pralambavṛṣaṇo 'lpāyurnirdravyaḥ kumaṇir bhavet / (8.1) Par.?
pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ // (8.2) Par.?
niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā / (9.1) Par.?
bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ // (9.2) Par.?
sarpodarā daridrāḥ syū rekhābhiścāyurucyate / (10.1) Par.?
lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ // (10.2) Par.?
sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ / (11.1) Par.?
catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ // (11.2) Par.?
viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ // (12.1) Par.?
saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet / (13.1) Par.?
vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ // (13.2) Par.?
catvāriṃśacca varṣāṇi hīnarekhastu jīvati / (14.1) Par.?
bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi // (14.2) Par.?
triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate / (15.1) Par.?
dhanaputrasamāyuktaḥ sa jīveccharadaḥ śatam // (15.2) Par.?
tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ / (16.1) Par.?
samprāptā yā bhavedrudra sa jīveccharadaḥ śatam // (16.2) Par.?
prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate / (17.1) Par.?
madhyamāmūlagā rekhā āyūrekhā ataḥ param // (17.2) Par.?
kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet / (18.1) Par.?
acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam // (18.2) Par.?
yasya pāṇitale rekhā āyustasya prakāśayet / (19.1) Par.?
śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ // (19.2) Par.?
kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā / (20.1) Par.?
ṣaṣṭivarṣāyuṣaṃ kuryād āyūrekhā tu mānavam // (20.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.063142061233521 secs.