Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
caturdaśa manūnvakṣye tatsutāśca sukādikān / (1.2) Par.?
manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ // (1.3) Par.?
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ / (2.1) Par.?
vasiṣṭhaśca mahātejā ṛṣayaḥ sapta kīrtitāḥ // (2.2) Par.?
jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca / (3.1) Par.?
gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ // (3.2) Par.?
viśvabhugvāmadevendro bāṣkalistadarirhyabhūt / (4.1) Par.?
sa hato viṣṇunā daityaścakreṇa sumahātmanā // (4.2) Par.?
manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ / (5.1) Par.?
citrako vinataścaiva karṇānto vidyuto raviḥ // (5.2) Par.?
bṛhadguṇo nabhaścaiva mahābalaparākramaḥ / (6.1) Par.?
ūrjastambastathā prāṇa ṛṣabho niścalastathā // (6.2) Par.?
dattoliś cāvarīvāṃśca ṛṣyaḥ sapta kīrtitāḥ / (7.1) Par.?
tuṣitā dvādaśa proktāstathā pārāvatāśca ye // (7.2) Par.?
indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ / (8.1) Par.?
jaghāna hastirūpeṇa bhagavānmadhusūdanaḥ // (8.2) Par.?
auttamasya manoḥ putrā ājaśca paraśustathā / (9.1) Par.?
vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ // (9.2) Par.?
devo devāvṛdho rudra mahotsāho jitastathā / (10.1) Par.?
rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ // (10.2) Par.?
sutapāḥ śaṅkurityete ṛṣayaḥ sapta kīrtitāḥ / (11.1) Par.?
vaśavartisvadhāmānaḥ śivāḥ satyāḥ pratardanāḥ // (11.2) Par.?
pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te / (12.1) Par.?
indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ // (12.2) Par.?
matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam / (13.1) Par.?
tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ // (13.2) Par.?
navakhyātirnayaścaiva priyabhṛtyo vivikṣipaḥ / (14.1) Par.?
dṛḍheṣudhiḥ prastalākṣaḥ kṛbandhuḥ kṛtastathā // (14.2) Par.?
jyotirdhāmā pṛthuḥ kāvyaścaitraś cetāgnihemakāḥ / (15.1) Par.?
munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā // (15.2) Par.?
harayo devatāmāṃ ca catvāraḥ pañcaviṃśakāḥ / (16.1) Par.?
gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ // (16.2) Par.?
hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ / (17.1) Par.?
raivatasya manoḥ putro mahāprāṇaśca sādhakaḥ // (17.2) Par.?
vanabandhur niramitraḥ pratyaṅgaḥ parahā śuciḥ / (18.1) Par.?
dṛḍhavrataḥ ketuśṛgaṃ ṛṣayastasya varṇyate // (18.2) Par.?
vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca / (19.1) Par.?
hiraṇyaromā parjanyaḥ satyanetraḥ svadhāma ca // (19.2) Par.?
abhūtarajasaścaiva tathā devāśvamedhasaḥ / (20.1) Par.?
vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ // (20.2) Par.?
gaṇe caturdaśa surā vibhur indraḥ pratāpavān / (21.1) Par.?
śāntaḥ śatrurhato daityo haṃsarūpeṇa viṣṇunā // (21.2) Par.?
cākṣuṣasya manoḥ putrā uruḥ pururmahābalaḥ / (22.1) Par.?
śatadyumnastapasvī ca satyabāhuḥ kṛtistathā // (22.2) Par.?
agniṣṇur atirātraśca sudyumnaśca tathā naraḥ / (23.1) Par.?
haviṣmānuttamaḥ śrīmānsvadhāmā virajastathā // (23.2) Par.?
abhimānaḥ sahiṣṇuśca madhuśrīr ṛṣayaḥ smṛtāḥ / (24.1) Par.?
āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā // (24.2) Par.?
aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām / (25.1) Par.?
indro manojavaḥ śatrurmahākālo mahābhajaḥ // (25.2) Par.?
aśvarūpeṇa sa hato hariṇā lokadhāriṇā / (26.1) Par.?
manorvaivasvatasyaite putrā viṣṇuparāyaṇāḥ // (26.2) Par.?
ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca / (27.1) Par.?
nariṣyantastathā pāṃsurnabho nediṣṭha eva ca // (27.2) Par.?
karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ / (28.1) Par.?
atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ // (28.2) Par.?
gautamaśca bharadvājo viśvāmitro 'tha saptamaḥ / (29.1) Par.?
tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ // (29.2) Par.?
ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ / (30.1) Par.?
ekādaśā tathā rudrā vasavo 'ṣṭau prakīrtitāḥ // (30.2) Par.?
dvāvaśvinau vinirdiṣṭau viśvedevāstathā daśā / (31.1) Par.?
daśaivāṅgiraso devā nava devagaṇāstathā // (31.2) Par.?
tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ / (32.1) Par.?
hato varāharūpeṇa hariṇyākhyo 'tha viṣṇunā // (32.2) Par.?
vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān / (33.1) Par.?
vijayaś cārvavīraśca nirmohaḥ satyavākrṛtī // (33.2) Par.?
variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca / (34.1) Par.?
aśvatthāmā kṛpo vyāso gālavo dīptimānatha // (34.2) Par.?
ṛṣyaśṛṅgastathā rāma ṛṣayaḥ sapta kīrtitāḥ / (35.1) Par.?
sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ // (35.2) Par.?
teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ / (36.1) Par.?
virocanasutasteṣāṃ balirindro bhaviṣyati // (36.2) Par.?
dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam / (37.1) Par.?
ṛddhimindrapadaṃ hitvā tataḥ siddhimavāpsyati // (37.2) Par.?
vāruṇerdakṣasāvarṇernavamasya sutāñchṛṇu / (38.1) Par.?
dhṛtiketur dīptiketuḥ pañcahasto nirāmayaḥ / (38.2) Par.?
pṛthuśravā bṛhaddyumna ṛcīko bṛhato guṇaḥ // (38.3) Par.?
medhātithirdyutiścaiva savaso vasureva ca / (39.1) Par.?
jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ // (39.2) Par.?
paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ / (40.1) Par.?
deśaśatrukālakākṣas taddhantā padmanābhakaḥ // (40.2) Par.?
bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ / (41.1) Par.?
teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara // (41.2) Par.?
dharmaputrasya putrāṃstu daśamasya manoḥ śṛṇu / (42.1) Par.?
sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān // (42.2) Par.?
śatānīko niramitro vṛṣaseno jayadrathaḥ / (43.1) Par.?
bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān // (43.2) Par.?
ayomūrtir haviṣmāṃśca sukṛtiścāvyayastathā / (44.1) Par.?
nābhāgo 'pratimaujāśca saurabha ṛṣayastathā // (44.2) Par.?
prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā / (45.1) Par.?
teṣāmindraśca bhavitā śāntirnāma mahābalaḥ / (45.2) Par.?
baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati // (45.3) Par.?
rudraputrasya te putrānvakṣyāmyekādaśasya tu / (46.1) Par.?
sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ // (46.2) Par.?
kṣetravarṇo dṛḍheṣuśca ārdrakaḥ putrakastathā / (47.1) Par.?
haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau // (47.2) Par.?
viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ / (48.1) Par.?
vihaṅgamāḥ kāmagam nirmāṇarucayastathā // (48.2) Par.?
ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ / (49.1) Par.?
dhasagrīvo ripustasya śrīrūpī ghātayiṣyati // (49.2) Par.?
manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu / (50.1) Par.?
devavānupadevaśca devaśreṣṭho vidūrathaḥ // (50.2) Par.?
mitravānmitradevaśca mitrabinduśca vīryavān / (51.1) Par.?
mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ // (51.2) Par.?
tapasvī sutapāścaiva tapomūrtistaporatiḥ / (52.1) Par.?
tapodhṛtirdyutiścānyaḥ saptamaśca tapodhanāḥ // (52.2) Par.?
svadharmāṇaḥ sutapaso harito hohitāstathā / (53.1) Par.?
surārayo gaṇāścaite pratyekaṃ daśako gaṇaḥ // (53.2) Par.?
ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ / (54.1) Par.?
harirnapuṃsakaṃ bhūtvā ghātayiṣyati śaṅkara // (54.2) Par.?
trayodaśasya raucyasya manoḥ putrānnibodha me / (55.1) Par.?
citraseno vicitraśca tapodharmarato dhṛtiḥ // (55.2) Par.?
sunetraḥ kṣetravṛttiśca sunayo dharmapo dṛḍhaḥ / (56.1) Par.?
dhṛtimānavyayaścaiva niśārūpo nirutsukaḥ // (56.2) Par.?
nirmohas tattvadarśī ca ṛṣayaḥ sapta kīrtitāḥ / (57.1) Par.?
svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ // (57.2) Par.?
trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ / (58.1) Par.?
indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ // (58.2) Par.?
māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ / (59.1) Par.?
caturdaśasya bhautyasya śṛṇu putrānmanormama // (59.2) Par.?
urur gabhīro dhṛṣṭaśca tarasvī grāha eva ca / (60.1) Par.?
abhimānipravīraśca jiṣṇuḥ saṃkrandanastathā / (60.2) Par.?
tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ // (60.3) Par.?
agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ / (61.1) Par.?
ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ // (61.2) Par.?
cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā / (62.1) Par.?
vacovṛddhā devagaṇāḥ pañca proktāstu saptakāḥ // (62.2) Par.?
śucirindro mahādaityo ripuhantā hariḥ svayam / (63.1) Par.?
eko devaścaturdhā tu vyāsarūpeṇa viṣṇunā // (63.2) Par.?
kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu / (64.1) Par.?
aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ // (64.2) Par.?
purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam / (65.1) Par.?
dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ // (65.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ // (66.1) Par.?
Duration=0.22148585319519 secs.