Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8399
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me / (1.2) Par.?
nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ // (1.3) Par.?
atreḥ somastasya bhāryā tārā suraguroḥ priyā / (2.1) Par.?
somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ // (2.2) Par.?
budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ / (3.1) Par.?
viśvāvasuḥ śatāyuśca āyurdhomānamāvasuḥ // (3.2) Par.?
amāvasor bhīmanāmā bhīmaputraśca kāñcanaḥ / (4.1) Par.?
kāñcanasya suhotro 'bhūjjahnuś cābhūt suhotrataḥ // (4.2) Par.?
jahnoḥ sumanturabhavatsumantor apajāpakaḥ / (5.1) Par.?
balākāśvastasya putro balākāśvāt kuśaḥ smṛtaḥ // (5.2) Par.?
kuśāśvaḥ kuśanābhaś cāmūrtarayo vasuḥ kuśāt / (6.1) Par.?
gādhiḥ kuśāśvātsaṃjajñe viśvāmitrastadātmajaḥ // (6.2) Par.?
kanyā satyavatī dattā ṛcīkāya dvijāya sā / (7.1) Par.?
ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ // (7.2) Par.?
viśvāmitrād devarātamaducchandādayaḥ sutāḥ / (8.1) Par.?
āyuṣo nahuṣastasmādanenā rajirambhakau // (8.2) Par.?
kṣatravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ / (9.1) Par.?
kāśyakāśau gṛtsamadaḥ suhotrādabhavaṃstrayaḥ // (9.2) Par.?
gṛtsamadācchaunako 'bhūtkāśyāddīrghatamāstathā / (10.1) Par.?
vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ // (10.2) Par.?
bhīmarathaḥ ketumato divodāsastadātmajaḥ / (11.1) Par.?
divodāsātpratardanaḥ śatrujitso 'tra viśrutaḥ // (11.2) Par.?
ṛtadhvajastasya putro hyalarkaśca ṛtadhvajāt / (12.1) Par.?
alarkāt sannatir jajñe sunītaḥ sannateḥ sutaḥ // (12.2) Par.?
satyaketuḥ sunītasya satyaketorvibhuḥ sutaḥ / (13.1) Par.?
vibhostu suvibhuḥ putraḥ suvibhoḥ sukumārakaḥ // (13.2) Par.?
sukumārād dhṛṣṭaketur vītihotras tadātmajaḥ / (14.1) Par.?
vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ // (14.2) Par.?
vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ / (15.1) Par.?
pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ // (15.2) Par.?
pratikṣatraḥ kṣattravṛddhātsaṃjayaśca tadātmajaḥ / (16.1) Par.?
vijayaḥ saṃjayasyāpi vijayasya kṛtaḥ sutaḥ // (16.2) Par.?
kṛtād vṛṣadhanaś cābhūt sahadevas tadātmajaḥ / (17.1) Par.?
sahadevādadīno 'bhūjjayatseno 'pyadīnataḥ // (17.2) Par.?
jayatsenātsaṃkṛtiśca kṣattradharmā ca saṃkṛteḥ / (18.1) Par.?
yatiryayātiḥ saṃyātir āyātir vikṛtiḥ kramāt // (18.2) Par.?
nahuṣasya sutāḥ khyātā yayāternṛpatestathā / (19.1) Par.?
yaduṃ ca turvasuṃ caiva devayānī vyajāyata // (19.2) Par.?
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī / (20.1) Par.?
sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ // (20.2) Par.?
sahasrajitaḥ śatajittasmādvai hayahaihayau / (21.1) Par.?
anaraṇyo hayātputro dharmo haihayato 'bhavat // (21.2) Par.?
dharmasya dharmanetro 'bhūt kuntirvai dharmanetrataḥ / (22.1) Par.?
kunter babhūva sāhañjirmahiṣmāṃśca tadātmajaḥ // (22.2) Par.?
bhadraśreṇyastasya puttro bhadraśreṇyasya durdamaḥ / (23.1) Par.?
dhanako durdamāccaiva kṛtavīryaśca jānakiḥ // (23.2) Par.?
kṛtāgniḥ kṛtakarmā ca kṛtaujāḥ sumahābalaḥ / (24.1) Par.?
kṛtavīryādarjuno 'bhūdarjunācchūrasenakaḥ // (24.2) Par.?
jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ / (25.1) Par.?
jayadhvajāttālajaṅgho bharatastālajaṅghataḥ // (25.2) Par.?
vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ / (26.1) Par.?
kroṣṭorvijajñivānputtra āhis tasya mahātmanaḥ // (26.2) Par.?
āher uśaṅkuḥ saṃjajñe tasya citrarathaḥ sataḥ / (27.1) Par.?
śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha // (27.2) Par.?
daśalakṣaṃ ca putrāṇāṃ pṛthukīrtyādayo varāḥ / (28.1) Par.?
pṛthukīrtiḥ pṛthujayaḥ pṛthudānaḥ pṛthuśravāḥ // (28.2) Par.?
pṛthuśravaso 'bhūttama uśanās tamaso 'bhavat / (29.1) Par.?
tatputraḥ śitagur nāma śrīrukmakavacastataḥ // (29.2) Par.?
rukmaśca pṛthurukmaśca jyāmaghaḥ pālito hariḥ / (30.1) Par.?
śrīrukmakavacasyaite vidarbho jyāmaghāttathā // (30.2) Par.?
bhāryāyāṃ caiva śaibyāyāṃ vidarbhātkrathakauśikau / (31.1) Par.?
romapādo romapādādbabhrurbabhrordhṛtistathā // (31.2) Par.?
kauśikasya ṛciḥ putraḥ tataścaidyo nṛpaḥ kila / (32.1) Par.?
kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ // (32.2) Par.?
vṛṣṇeśca nivṛtiḥ putro daśārhe nivṛtestathā / (33.1) Par.?
daśārhasya suto vyomā jīmūtaśca tadātmajaḥ // (33.2) Par.?
jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat / (34.1) Par.?
tato madhuratho jajñe śakunistasya cātmajaḥ // (34.2) Par.?
karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ / (35.1) Par.?
devakṣattro devanato devakṣattrānmadhuḥ smṛtaḥ // (35.2) Par.?
kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ / (36.1) Par.?
puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ // (36.2) Par.?
sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ / (37.1) Par.?
bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ // (37.2) Par.?
mahābhojo vṛṣṇidivyāvanyo devāvṛdho 'bhavat / (38.1) Par.?
nimivṛṣṇī bhajamānādayutājittathaiva ca // (38.2) Par.?
śatajicca sahasrājidbabhrurdevo bṛhaspatiḥ / (39.1) Par.?
mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ // (39.2) Par.?
svadhājitsaṃjñakas tasmād anamitrāśinī tathā / (40.1) Par.?
anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat // (40.2) Par.?
prasenaścāparaḥ khyāto hyanamitrācchibistathā / (41.1) Par.?
śibestu satyakaḥ putraḥ satyakātsātyakistathā // (41.2) Par.?
sātyakeḥ sañjayaḥ putraḥ kuliścaiva tadātmajaḥ / (42.1) Par.?
kuler yugandharaḥ putraste śaibeyāḥ prakīrtitāḥ // (42.2) Par.?
anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ / (43.1) Par.?
śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat // (43.2) Par.?
upamadgurathākrūrād devadyotastataḥ sutaḥ / (44.1) Par.?
devavānupadevaśca hyakrūrasya sutau smṛtau // (44.2) Par.?
pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ / (45.1) Par.?
kukuro bhajamānasya tathā kambalabarhiṣaḥ // (45.2) Par.?
dhṛṣṭastu kukurājjajñe tasmātkāpotaromakaḥ / (46.1) Par.?
tadātmajo vilomā ca vilomnastumburuḥ sutaḥ // (46.2) Par.?
tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ / (47.1) Par.?
tasyāhukaścāhukī ca kanyā caivāhukasya tu // (47.2) Par.?
devakaścograsenaśca devakāddevakī tvabhūt / (48.1) Par.?
vṛkadevopadevā ca sahadevā surakṣitā // (48.2) Par.?
śrīdevī śāntidevī ca vasudeva uvāha tāḥ / (49.1) Par.?
devavānupadevaśca sahadevāsutau smṛtau // (49.2) Par.?
ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ / (50.1) Par.?
vidūratho bhajamānācchūraścābhūdvidūrathāt // (50.2) Par.?
vidūrathasutasyātha sūrasyāpi śamī sutaḥ / (51.1) Par.?
pratikṣatraśca śaminaḥ svayambhojastadātmajaḥ // (51.2) Par.?
hṛdikaśca svayambhojātkṛtavarmā tadātmajaḥ / (52.1) Par.?
devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ // (52.2) Par.?
daśa putrā māriṣāyāṃ vasudevādayo 'bhavan / (53.1) Par.?
pṛthā ca śrutadevī ca śrutakīrtiḥ śrutaśravāḥ // (53.2) Par.?
rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt / (54.1) Par.?
sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ // (54.2) Par.?
yudhiṣṭhiro bhīmapārtho nakulaḥ sahadevakaḥ / (55.1) Par.?
mādryāṃ nāsatyadastrābhyāṃ kuntyāṃ karṇaḥ purābhavat // (55.2) Par.?
śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ / (56.1) Par.?
saṃtardanādayaḥ pañca śrutakīrtyāṃ ca kaikayāt // (56.2) Par.?
rājādhidevyāṃ jajñāte vindaścaivānuvindakaḥ / (57.1) Par.?
śrutaśravā damaghoṣātprajajñe śiśupālakam // (57.2) Par.?
pauravī rohīṇā bhāryā madirānakadundubheḥ / (58.1) Par.?
devakīpramukhā bhadrā rohiṇyāṃ balabhadrakaḥ // (58.2) Par.?
sāraṇādyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ / (59.1) Par.?
niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire // (59.2) Par.?
kīrtimāṃśca suṣeṇaśca hyudāryo bhadrasenakaḥ / (60.1) Par.?
ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān // (60.2) Par.?
saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca / (61.1) Par.?
ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ // (61.2) Par.?
rukmiṇī satyabhāmā ca lakṣmaṇā cāruhāsinī / (62.1) Par.?
śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn // (62.2) Par.?
pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca / (63.1) Par.?
pradyumnādaniruddho 'bhūtkakudminyāṃ mahābalaḥ // (63.2) Par.?
aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat / (64.1) Par.?
pratibāhurvajrasutaś cārustasya suto 'bhavat // (64.2) Par.?
vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ / (65.1) Par.?
bhargādbhānurabhūtputro bhānoḥ putraḥ karandhamaḥ // (65.2) Par.?
karandhamasya maruto druhyorvaṃśaṃ nibodha me / (66.1) Par.?
druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ // (66.2) Par.?
āraddhasyaiva gāndhāro gharmo gāndhārato 'bhavat / (67.1) Par.?
ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu // (67.2) Par.?
pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me / (68.1) Par.?
anoḥ sabhānaraḥ putras tasmāt kālañjayo 'bhavat // (68.2) Par.?
kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ / (69.1) Par.?
janamejayastu tatputro mahāśālastadātmajaḥ // (69.2) Par.?
mahāmanā mahāśālād uśīnara iha smṛtaḥ / (70.1) Par.?
uśīnarācchibirjajñe vṛṣadarbhaḥ śibeḥ sutaḥ // (70.2) Par.?
mahāmanojāttitikṣoḥ putro 'bhūcca ruṣadrathaḥ / (71.1) Par.?
hemo ruṣadrathājjajñe sutapā hemato 'bhavat // (71.2) Par.?
baliḥ sutapaso jajñe hyaṅgavaṅgakaliṅgakāḥ / (72.1) Par.?
andhaḥ pauṇḍraśca bāleyā hyanapānas tathāṅgataḥ // (72.2) Par.?
anapānād divirathastato dharmaratho 'bhavat / (73.1) Par.?
romapādo dharmarathāc caturaṅgas tadātmajaḥ // (73.2) Par.?
pṛthulākṣastasya putraścampo 'bhūtpṛthulākṣataḥ / (74.1) Par.?
campaputraśca haryaṅgastasya bhadrarathaḥ sutaḥ // (74.2) Par.?
bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat / (75.1) Par.?
bṛhanmanā bṛhadbhānos tasya putro jayadrathaḥ // (75.2) Par.?
jayadrathasya vijayo vijayasya dhṛtiḥ sutaḥ / (76.1) Par.?
dhṛter dhṛtavrataḥ putraḥ satyadharmā dhṛtavratāt // (76.2) Par.?
tasya putrastvadhirathaḥ karṇastasya suto 'bhavat // (77.1) Par.?
vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me // (78.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (79.1) Par.?
Duration=0.35953092575073 secs.