Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāparedyuḥ prabhāvatī śukaṃ pṛcchati / (1.1) Par.?
śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate / (1.2) Par.?
yataḥ / (1.3) Par.?
rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi / (1.4) Par.?
tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ // (1.5) Par.?
ākhyāte ca tava mayā vaṇikputryā yathābhavat / (2.1) Par.?
na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati // (2.2) Par.?
rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam / (3.1) Par.?
tasmintrivikramo nāma rāja / (3.2) Par.?
tatra sundarābhidhāno vaṇik / (3.3) Par.?
tadbhāryā subhagā nāmātīva kulaṭā / (3.4) Par.?
sā ca bhartrā gṛhānniryāntī prayatnena niyantritā / (3.5) Par.?
tāṃ ca niyantraṇāt pūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat / (3.6) Par.?
yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame / (3.7) Par.?
tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti / (3.8) Par.?
atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi / (3.9) Par.?
tataḥ sakhīvacanātsa pumāṃstatrāyātaḥ / (3.10) Par.?
sāpyāgatā / (3.11) Par.?
tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī / (3.12) Par.?
sa pumānprajvalane kutūhalī yakṣāyatanaṃ muktvā tatrāvalokanāya gataḥ / (3.13) Par.?
sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham / (3.14) Par.?
na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat / (3.15) Par.?
tathā tava mahārāja bhaviṣyati suniścayam // (3.16) Par.?
atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi / (4.1) Par.?
ityuktvā sā gṛhaṃ yayau / (4.2) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (4.3) Par.?
Duration=0.050696134567261 secs.