Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ / (1.1) Par.?
asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ // (1.2) Par.?
atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām / (2.1) Par.?
na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra // (2.2) Par.?
indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ / (3.1) Par.?
śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke // (3.2) Par.?
manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām / (4.1) Par.?
manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām // (4.2) Par.?
ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u / (5.1) Par.?
pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram // (5.2) Par.?
tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt / (6.1) Par.?
indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema // (6.2) Par.?
vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ / (7.1) Par.?
marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi // (7.2) Par.?
triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ / (8.1) Par.?
upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema // (8.2) Par.?
tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa / (9.1) Par.?
anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin // (9.2) Par.?
maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ / (10.1) Par.?
girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat // (10.2) Par.?
ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām / (11.1) Par.?
ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat // (11.2) Par.?
tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa / (12.1) Par.?
upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat // (12.2) Par.?
ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ / (13.1) Par.?
āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta // (13.2) Par.?
av
3. sg., Impf.
root
tad
ac.s.m.
indra
n.s.m.
śacī
i.s.f.
dham.
Pre. ind., ac.s.m.
apa
indecl.
snehiti
ac.p.f.
dhā.
3. sg., Impf.
root
drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ / (14.1) Par.?
nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau // (14.2) Par.?
adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ / (15.1) Par.?
viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe // (15.2) Par.?
tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra / (16.1) Par.?
gūᄆhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ // (16.2) Par.?
tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha / (17.1) Par.?
tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ // (17.2) Par.?
tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha / (18.1) Par.?
tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ // (18.2) Par.?
sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān / (19.1) Par.?
ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ // (19.2) Par.?
sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema / (20.1) Par.?
sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā // (20.2) Par.?
sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva / (21.1) Par.?
kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ // (21.2) Par.?
Duration=0.084213972091675 secs.