Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ / (1.1) Par.?
tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram // (1.2) Par.?
sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā / (2.1) Par.?
trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ // (2.2) Par.?
imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ / (3.1) Par.?
sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma // (3.2) Par.?
ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti / (4.1) Par.?
bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat // (4.2) Par.?
iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ / (5.1) Par.?
śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ // (5.2) Par.?
pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni / (6.1) Par.?
vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u // (6.2) Par.?
acikitvāṃs cikituṣaś cid atra kavīn pṛchāmi vidvano na vidvān / (7.1) Par.?
vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam // (7.2) Par.?
mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme / (8.1) Par.?
sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ // (8.2) Par.?
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ / (9.1) Par.?
amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu // (9.2) Par.?
tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta / (10.1) Par.?
mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām // (10.2) Par.?
pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā / (11.1) Par.?
tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ // (11.2) Par.?
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam / (12.1) Par.?
atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam // (12.2) Par.?
dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya / (13.1) Par.?
ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ // (13.2) Par.?
sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti / (14.1) Par.?
sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā // (14.2) Par.?
striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ / (15.1) Par.?
kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat // (15.2) Par.?
sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti / (16.1) Par.?
teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ // (16.2) Par.?
avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt / (17.1) Par.?
sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin // (17.2) Par.?
avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa / (18.1) Par.?
kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam // (18.2) Par.?
ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ / (19.1) Par.?
indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti // (19.2) Par.?
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte / (20.1) Par.?
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti // (20.2) Par.?
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve / (21.1) Par.?
tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda // (21.2) Par.?
yatrā suparṇā amṛtasya bhakṣam animeṣaṃ vidathābhisvaranti / (22.1) Par.?
enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa // (22.2) Par.?
Duration=0.11441898345947 secs.