UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12779
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athopamārṣṭi // (1)
Par.?
sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti // (2)
Par.?
taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (3)
Par.?
atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti // (4)
Par.?
taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (5)
Par.?
atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ // (6)
Par.?
taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (7)
Par.?
atha yad dvitīyaṃ prāśnāti tenodānāpānau tṛpyataḥ // (8)
Par.?
tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (9)
Par.?
atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti // (10)
Par.?
taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (11)
Par.?
atha yat srucaṃ niraśnāti tena devajanān prīṇāti // (12)
Par.?
taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (13) Par.?
atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti // (14)
Par.?
taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (15)
Par.?
atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti // (16)
Par.?
tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (17)
Par.?
atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti // (18)
Par.?
taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti // (19)
Par.?
atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti // (20)
Par.?
Duration=0.19619393348694 secs.