Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrāvastyāṃ nidānam // (1) Par.?
tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau // (2) Par.?
tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau // (3) Par.?
tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi // (4) Par.?
sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ // (5) Par.?
teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni // (6) Par.?
yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ // (7) Par.?
adrāṣṭāṃ tau śukaśāvakau āyuṣmantaṃ śāriputram // (8) Par.?
dṛṣṭvā antarjanamāmantrayata eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati āsanamasya prajñāpayateti // (9) Par.?
evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti // (10) Par.?
yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ // (11) Par.?
adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam // (12) Par.?
dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ // (13) Par.?
atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ // (14) Par.?
p. 199
niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau // (15) Par.?
atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ // (16) Par.?
tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau // (17) Par.?
vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau // (18) Par.?
atha bhagavānanyatamasmin pradeśe smitamakārṣīt // (19) Par.?
adrākṣīdāyuṣmānānando bhagavantaṃ smitaṃ prāviṣkurvantam // (20) Par.?
dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (21) Par.?
ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat // (22) Par.?
nāhetupratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (23) Par.?
dṛṣṭau tvayā ānanda tau śukaśāvakau dṛṣṭau bhadanta // (24) Par.?
tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau // (25) Par.?
tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau // (26) Par.?
atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan // (27) Par.?
aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti // (28) Par.?
śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ // (29) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (30) Par.?
p. 200
ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti // (31) Par.?
tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete // (32) Par.?
tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ // (33) Par.?
evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā // (34) Par.?
tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ // (35) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (36) Par.?
idamavocadbhagavān // (37) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (38) Par.?
Duration=0.12952589988708 secs.