Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ / (1.1) Par.?
tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai / (1.2) Par.?
viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai / (1.3) Par.?
viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai / (1.4) Par.?
viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai // (1.5) Par.?
tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti / (2.1) Par.?
rājā āha sādhu upanīyatāṃ kumāraḥ / (2.2) Par.?
tena hi maṇḍyatāṃ nagaram / (2.3) Par.?
upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni / (2.4) Par.?
apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ / (2.5) Par.?
upanāmyantāṃ maṅgalāni / (2.6) Par.?
ghuṣyantāṃ puṇyabheryaḥ / (2.7) Par.?
tāḍyantāṃ maṅgalyaghaṇṭāḥ / (2.8) Par.?
samalaṃkriyantāṃ puravaradvārāṇi / (2.9) Par.?
vādyantāṃ sumanojñatūryatālāvacarāṇi / (2.10) Par.?
saṃnipātyantāṃ sarvakoṭṭarājānaḥ / (2.11) Par.?
ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ / (2.12) Par.?
yujyantāṃ kanyārathāḥ / (2.13) Par.?
upanāmyantāṃ pūrṇakumbhāḥ / (2.14) Par.?
saṃnipātyantāmadhīyānā brāhmaṇāḥ / (2.15) Par.?
alaṃkriyantāṃ devakulāni / (2.16) Par.?
iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt // (2.17) Par.?
tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti / (3.1) Par.?
sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma // (3.2) Par.?
tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti / (4.1) Par.?
āha devakulaṃ putreti / (4.2) Par.?
tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata // (4.3) Par.?
jātasya mahyamiha kampita trisahasraṃ śakraśca brahma asurāśca mahoragāśca / (5.1) Par.?
candraśca sūrya tatha vaiśravaṇaḥ kumāro mūrdhnā krameṣu nipatitva namasyayanti // (5.2) Par.?
katamo 'nyu deva mama uttari yo viśiṣṭo yasmin mama praṇayase tvamihādya amba / (6.1) Par.?
devātideva ahu uttamu sarvadevaiḥ devo na me 'sti sadṛśaḥ kuta uttaraṃ vā // (6.2) Par.?
lokānuvartana pratī iti amba yāsye dṛṣtvā vikurvita mamā janatā udagrāḥ / (7.1) Par.?
adhimātru gaurava kariṣyati citrakāraḥ jñāsyanti devamanujā svaya devadevaḥ // (7.2) Par.?
iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma / (8.1) Par.?
devatāśatasahasrāṇi bodhisattvasya rathaṃ vahanti sma / (8.2) Par.?
anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma / (8.3) Par.?
tūryāṇi ca pravādayanti sma / (8.4) Par.?
iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma / (8.5) Par.?
samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma / (8.6) Par.?
tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan / (8.7) Par.?
cailavikṣepāṇi cākārṣuḥ / (8.8) Par.?
sarvaṃ ca kapilavastumahānagaraṃ ṣaḍvikāraṃ prākampitam / (8.9) Par.?
divyāni ca kusumāni prāvarṣan / (8.10) Par.?
tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ / (8.11) Par.?
yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata // (8.12) Par.?
no merū girirāja parvatavaro jātū name sarṣape no vā sāgara nāgarājanilayo jātū name goṣpade / (9.1) Par.?
candrāditya prabhaṃkarā prabhakarā khadyotake no name prajñāpuṇyakulodito guṇadharaḥ kasmānname devate // (9.2) Par.?
yadvat sarṣapa goṣpade va salilaṃ khadyotakā vā bhavet evaṃ ca trisahasra devamanujā ye keci mānāśritāḥ / (10.1) Par.?
merūsāgaracandrasūryasadṛśo loke svayaṃbhūttamo yaṃ loko hyabhivandya lābha labhate svargaṃ tathā nirvṛtim // (10.2) Par.?
asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante / (11.1) Par.?
ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti // (11.2) Par.?
Duration=0.09697699546814 secs.