Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam / (3.1) Par.?
udūkhale samāpothya pīḍayet kṣīramarditam // (3.2) Par.?
gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha / (4.1) Par.?
bījānāmātmaguptāyā dhānyamāṣarasena ca // (4.2) Par.?
balāyāḥ śūrpaparṇyāśca jīvantyā jīvakasya ca / (5.1) Par.?
ṛddhyarṣabhakakākolīśvadaṃṣṭrāmadhukasya ca // (5.2) Par.?
śatāvaryā vidāryāśca drākṣākharjūrayor api / (6.1) Par.?
saṃyuktaṃ mātrayā vaidyaḥ sādhayettatra cāvapet // (6.2) Par.?
tugākṣīryāḥ samāṣāṇāṃ śālīnāṃ ṣaṣṭikasya ca / (7.1) Par.?
godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ // (7.2) Par.?
sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram / (8.1) Par.?
guṭikā badaraistulyāstāś ca sarpiṣi bharjayet // (8.2) Par.?
tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ / (9.1) Par.?
paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam // (9.2) Par.?
caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā / (10.1) Par.?
śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet // (10.2) Par.?
gavyaṃ sarpir varāhasya kuliṅgasya vasāmapi / (11.1) Par.?
ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca // (11.2) Par.?
ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā / (12.1) Par.?
pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ // (12.2) Par.?
eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā / (13.1) Par.?
śephasā vājivadyāti yāvadicchaṃ striyo naraḥ // (13.2) Par.?
ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm / (14.1) Par.?
śṛṅgāṭakāni mṛdvīkāṃ sādhayetprasṛtonmitam // (14.2) Par.?
kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam / (15.1) Par.?
śuddhena vāsasā pūtaṃ yojayet prasṛtais tribhiḥ // (15.2) Par.?
śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca / (16.1) Par.?
tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet // (16.2) Par.?
jarāparīto'pyabalo yogenānena vindati / (17.1) Par.?
naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati // (17.2) Par.?
kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm / (18.1) Par.?
kharjūrāṇi madhūkāni mṛdvīkāmajaḍāphalam // (18.2) Par.?
palonmitāni matimān sādhayet salilāḍhake / (19.1) Par.?
tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet // (19.2) Par.?
kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam / (20.1) Par.?
saśarkareṇa saṃyoga eṣa vṛṣyaḥ paraṃ smṛtaḥ // (20.2) Par.?
jīvakarṣabhakau medāṃ jīvantīṃ śrāvaṇīdvayam / (21.1) Par.?
kharjūraṃ madhukaṃ drākṣāṃ pippalīṃ viśvabheṣajam // (21.2) Par.?
śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam / (22.1) Par.?
siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam // (22.2) Par.?
ṣaṣṭikānnena saṃyuktamupayojyaṃ yathābalam / (23.1) Par.?
vṛṣyaṃ balyaṃ ca varṇyaṃ ca kaṇṭhyaṃ bṛṃhaṇam uttamam // (23.2) Par.?
dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam / (24.1) Par.?
śarkarākṣaudramaricais tugākṣīryā ca buddhimān // (24.2) Par.?
yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe / (25.1) Par.?
mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane // (25.2) Par.?
pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam / (26.1) Par.?
varṇasvarabalopetaḥ pumāṃstena vṛṣāyate // (26.2) Par.?
candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam / (27.1) Par.?
śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate // (27.2) Par.?
tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam / (28.1) Par.?
yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca // (28.2) Par.?
paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ / (29.1) Par.?
ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ // (29.2) Par.?
etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ / (30.1) Par.?
harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu // (30.2) Par.?
yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ / (31.1) Par.?
iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam // (31.2) Par.?
āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ / (32.1) Par.?
aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ // (32.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ // (33) Par.?
Duration=0.1268630027771 secs.