Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyupasthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ paśyāmi prajā aham iti // (1) Par.?
sarvā eva prajā avarunddhe // (2) Par.?
iḍaprajaso mānavīr iti // (3) Par.?
aiḍīr hi prajā mānavīḥ // (4) Par.?
ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante // (5) Par.?
tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante // (6) Par.?
ta īśvarā amuṃ lokam anupadaḥ // (7) Par.?
yad etad yajur vadati // (8) Par.?
asminn evaināṃl loke yacchati // (9) Par.?
agnir vā etasyāsmiṃl loke 'gre jāyate // (10) Par.?
ya āhitāgnis so 'sya paśūn upajāyamānān hinasti // (11) Par.?
upa tvāgne divediva iti // (12) Par.?
upaivainaṃ jāyamānebhyaś śamayati // (13) Par.?
doṣāvastar dhiyā vayaṃ namo bharanta emasīti // (14) Par.?
namasvatyopāsthita // (15) Par.?
rājantam adhvarāṇāṃ gopām ṛtasya dīdivim // (16) Par.?
vardhamānaṃ sve dama iti // (17) Par.?
vṛdhadvatyā // (18) Par.?
sa naḥ piteva sūnave 'gne sūpāyano bhava // (19) Par.?
sacasvā nas svastaya iti // (20) Par.?
svastimatyā // (21) Par.?
agne tvaṃ no antama iti // (22) Par.?
etaddha vai divodāso bhaimasenir āruṇim uvāca // (23) Par.?
agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti // (24) Par.?
tasmai haitā uvāca // (25) Par.?
sa hovāca // (26) Par.?
ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti // (27) Par.?
eṣā vā agneḥ priyā tanūr yā varūthyā // (28) Par.?
priyayaivainaṃ tanvopāsthita // (29) Par.?
dvipadābhiḥ // (30) Par.?
dvipāt puruṣaḥ // (31) Par.?
gṛhā gārhapatyaḥ // (32) Par.?
gṛheṣv eva pratitiṣṭhati // (33) Par.?
tisraḥ pūrvāś catasra etāḥ // (34) Par.?
tās sapta // (35) Par.?
sapta grāmyāḥ paśavaḥ // (36) Par.?
tān evāvarunddhe // (37) Par.?
ūrjā vaḥ paśyāmi // (38) Par.?
ūrjā mā paśyateti // (39) Par.?
ūrjam eva gṛheṣu paśuṣv ātman dhatte // (40) Par.?
atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati // (41) Par.?
iḍās stha madhukṛta iti // (42) Par.?
iḍā hy etā madhukṛtaḥ // (43) Par.?
syonā māviśateraṃmada iti // (44) Par.?
syonā hy etā irayā sahāviśanti // (45) Par.?
mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti // (46) Par.?
sāhasrīm eva puṣṭiṃ nyaṅkte // (47) Par.?
vatsaṃ parāhanti // (48) Par.?
vatsanikāntāḥ paśavaḥ // (49) Par.?
paśūnām anukśātyai // (50) Par.?
abhikā enaṃ paśavo bhavanti // (51) Par.?
atho iṣṭakām evaitāṃ gārhapatya upadhatte // (52) Par.?
Duration=0.37513303756714 secs.