Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): udgātṛ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat prathamam mriyate // (1.1) Par.?
andham iva vai tamo yoniḥ / (2.1) Par.?
lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ / (2.2) Par.?
kiṃ hi sa tad ābhavati // (2.3) Par.?
sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti // (3.1) Par.?
atha ya enam etad dīkṣayanti tad dvitīyam mriyate / (4.1) Par.?
vapanti keśaśmaśrūṇi / (4.2) Par.?
nikṛntanti nakhān / (4.3) Par.?
pratyañjanty aṅgāni / (4.4) Par.?
pratyacaty aṅgulīḥ / (4.5) Par.?
apavṛto 'paveṣṭita āste / (4.6) Par.?
na juhoti / (4.7) Par.?
na yajate / (4.8) Par.?
na yoṣitaṃ carati / (4.9) Par.?
amānuṣīṃ vācaṃ vadati / (4.10) Par.?
mṛtasya vāvaiṣa tadā rūpam bhavati // (4.11) Par.?
sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti // (5.1) Par.?
atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate // (6.1) Par.?
sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti // (7.1) Par.?
etāvaddhaivoktvā ratham āsthāya pradhāvayāṃcakāra // (8.1) Par.?
taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti / (9.1) Par.?
hastinā gādham aiṣīr iti // (9.2) Par.?
pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti / (10.1) Par.?
yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti // (10.2) Par.?
Duration=0.077359914779663 secs.