Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati // (1) Par.?
ahorātrau vā // (2) Par.?
yāthākāmī vā // (3) Par.?
saṃvatsaraṃ tu praśastam // (4) Par.?
savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ // (5) Par.?
aupāsanau cobhau hi vijñāyete // (6) Par.?
tasmin devaheḍanenājyaṃ juhuyāt // (7) Par.?
samidho 'bhyādadhyāt // (8) Par.?
śakalān vā // (9) Par.?
tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā // (10) Par.?
api vaikaikam ātmāśiṣo dātāraṃ vācayati // (11) Par.?
parāśiṣo 'numantraṇam anirdiṣṭāśiṣaś ca // (12) Par.?
dātārau karmāṇi kurutaḥ // (13) Par.?
tau yathāliṅgam anumantrayate // (14) Par.?
ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm // (15) Par.?
udahṛtsaṃpraiṣavarjam // (16) Par.?
atha devayajanam // (17) Par.?
tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām // (18) Par.?
agne jāyasveti manthantāv anumantrayate // (19) Par.?
patnī mantraṃ saṃnamayati // (20) Par.?
yajamānaś ca // (21) Par.?
kṛṇuta dhūmam iti dhūmam // (22) Par.?
agne 'janiṣṭhā iti jātam // (23) Par.?
samiddho agna iti samidhyamānam // (24) Par.?
parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām // (25) Par.?
emā agur ity āyatīm anumantrayate // (26) Par.?
uttiṣṭha nārīti patnīṃ saṃpreṣyati // (27) Par.?
prati kumbhaṃ gṛbhāyeti pratigṛhṇāti // (28) Par.?
ūrjo bhāga iti nidadhāti // (29) Par.?
iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma // (30) Par.?
pumān puṃsa iti carmārohayati // (31) Par.?
patnī hvayamānam // (32) Par.?
tṛtīyasyām apatyam anvāhvayati // (33) Par.?
ṛṣipraśiṣṭety udapātraṃ carmaṇi nidadhāti // (34) Par.?
tad āpas putrāsa iti sāpatyāv anunipadyete // (35) Par.?
Duration=0.11449003219604 secs.