Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāyaṃprātarhoma, sāyamāhuti, prātarāhuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15988
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam // (1.1) Par.?
tiro mṛtyum ity aśmānam atikrāmati // (2.1) Par.?
tā adharād udīcīr ity anumantrayate // (3.1) Par.?
nissālām iti śālāniveśanaṃ samprokṣya // (4.1) Par.?
ūrjaṃ bibhrad iti prapādayati // (5.1) Par.?
vaiśvadevīm iti vatsatarīm ālambhayati // (6.1) Par.?
imam indram iti vṛṣam // (7.1) Par.?
anaḍvāham ahorātre iti talpam ālambhayati // (8.1) Par.?
ā rohatāyur ity ārohati // (9.1) Par.?
āsīnā ity āsīnām anumantrayate // (10.1) Par.?
piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati // (11.1) Par.?
ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati // (12.1) Par.?
paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti // (13.1) Par.?
agne 'bhyāvartinn abhi na ā vavṛtsva / (14.1) Par.?
āyuṣā varcasā sanyā medhayā prajayā dhanena / (14.2) Par.?
agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ / (14.3) Par.?
adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi / (14.4) Par.?
saha rayyā ni vartasvāgne pinvasva dhārayā / (14.5) Par.?
viśvapsnyā viśvatas pari / (14.6) Par.?
punar ūrjā vavṛtsva punar agna iṣāyuṣā / (14.7) Par.?
punar naḥ pāhy aṃhasaḥ // (14.8) Par.?
śarkarān svayamātṛṇṇāñ śaṇarajjubhyāṃ vibadhya dhārayati // (15.1) Par.?
samayā khena juhoti // (16.1) Par.?
imaṃ jīvebhya iti dvāre nidadhāti // (17.1) Par.?
juhotyetayarcā / (18.1) Par.?
āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāheti // (18.2) Par.?
ṣaṭsaṃpātaṃ mātā putrān āśayate // (19.1) Par.?
ucchiṣṭaṃ jāyām // (20.1) Par.?
saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ // (21.1) Par.?
dvādaśarātra ity eke // (22.1) Par.?
daśa dakṣiṇā // (23.1) Par.?
paścād agner vāgyataḥ saṃviśati // (24.1) Par.?
aparedyur agniṃ cendrāgnī ca yajeta // (25.1) Par.?
sthālīpākābhyām agniṃ cāgniṣomau ca paurṇamāsyām // (26.1) Par.?
sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam // (27.1) Par.?
sūryāya svāhā prajāpataye svāheti prātaḥ // (28.1) Par.?
dvādaśarātre 'gniṃ paśunā yajeta // (29.1) Par.?
sthālīpākena vobhayor viriṣyati // (30.1) Par.?
saṃvatsaratamyāṃ śāntyudakaṃ kṛtvā // (31.1) Par.?
ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya // (32.1) Par.?
tān ullapya // (33.1) Par.?
purastād agneḥ pratyaṅ āsīno juhoti / (34.1) Par.?
hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti // (34.2) Par.?
yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya // (35.1) Par.?
pūrṇahomaṃ hutvā // (36.1) Par.?
saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā // (37.1) Par.?
saṃsṛṣṭe caivaṃ juhuyāt // (38.1) Par.?
agnāvanugate jāyamāne // (39.1) Par.?
ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya // (40.1) Par.?
homyam upasādya // (41.1) Par.?
prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt // (42.1) Par.?
atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt // (43.1) Par.?
sāyamāśaprātarāśau yajñāv ṛtvijau // (44.1) Par.?
Duration=0.18965601921082 secs.