Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): madhuparka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madhuparkam āhārayiṣyan darbhān āhārayati // (1.1) Par.?
atha viṣṭarān kārayati // (2.1) Par.?
sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya // (3.1) Par.?
sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati // (4.1) Par.?
ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati // (5.1) Par.?
atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ // (6.1) Par.?
asya ca dātur iti dātāram īkṣate // (7.1) Par.?
athodakam āhārayati pādyaṃ bho iti // (8.1) Par.?
hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati / (9.1) Par.?
mayi brahma ca tapaś ca dhārayāṇīti // (9.2) Par.?
dakṣiṇe prakṣālite savyaṃ prakarṣati / (10.1) Par.?
mayi kṣatraṃ ca viśaś ca dhārayāṇīti // (10.2) Par.?
prakṣālitāvanumantrayate / (11.1) Par.?
imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām / (11.2) Par.?
āpaḥ pādāvanejanīr dviṣantaṃ nir dahantu me // (11.3) Par.?
asya ca dātur iti dātāram īkṣate // (12.1) Par.?
athāsanam āhārayati / (13.1) Par.?
saviṣṭaram āsanam bho iti // (13.2) Par.?
tasmin pratyaṅmukha upaviśati // (14.1) Par.?
vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ // (15.1) Par.?
asya ca dātur iti dātāram īkṣate // (16.1) Par.?
athodakam āhārayatyarghyaṃ bho iti // (17.1) Par.?
tat pratimantrayate / (18.1) Par.?
annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam / (18.2) Par.?
āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti // (18.3) Par.?
tūṣṇīm adhyātmaṃ ninayati // (19.1) Par.?
tejo 'sy amṛtam asīti lalāṭam ālabhate // (20.1) Par.?
athodakam āhārayatyācamanīyaṃ bho iti // (21.1) Par.?
jīvābhir ācamya // (22.1) Par.?
athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti // (23.1) Par.?
dvābhyāṃ śākhābhyām adhastād ekayopariṣṭāt sāpidhānam // (24.1) Par.?
madhu vātā ṛtāyata ity etābhir evābhimantraṇam // (25.1) Par.?
tathā pratimantraṇam // (26.1) Par.?
Duration=0.080869913101196 secs.