Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto madhumehacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam / (3.1) Par.?
yogenānena matimān pramehiṇamupācaret // (3.2) Par.?
māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ / (4.1) Par.?
jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi // (4.2) Par.?
śilājatviti vikhyātaṃ sarvavyādhivināśanam / (5.1) Par.?
trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam // (5.2) Par.?
jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau / (6.1) Par.?
lohādbhavati tadyasmācchilājatu jatuprabham // (6.2) Par.?
tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat / (7.1) Par.?
trapusīsāyasādīni pradhānānyuttarottaram // (7.2) Par.?
yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ / (8.1) Par.?
tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram // (8.2) Par.?
kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā / (9.1) Par.?
teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat // (9.2) Par.?
gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate / (10.1) Par.?
tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye // (10.2) Par.?
pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam / (11.1) Par.?
jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet // (11.2) Par.?
upayujya tulāmevaṃ girijādamṛtopamāt / (12.1) Par.?
vapurvarṇabalopeto madhumehavivarjitaḥ // (12.2) Par.?
jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ / (13.1) Par.?
śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike // (13.2) Par.?
bhallātakavidhānena parihāravidhiḥ smṛtaḥ / (14.1) Par.?
mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam // (14.2) Par.?
śoṣaṃ śophārśasī gulmaṃ pāṇḍutāṃ viṣamajvaram / (15.1) Par.?
apohatyacirātkālācchilājatu niṣevitam // (15.2) Par.?
na so 'sti rogo yaṃ cāpi nihanyānna śilājatu / (16.1) Par.?
śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm // (16.2) Par.?
bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ / (17.1) Par.?
evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam // (17.2) Par.?
madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham / (18.1) Par.?
piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān // (18.2) Par.?
tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet / (19.1) Par.?
pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum // (19.2) Par.?
yogenānena matimān sādhayed api kuṣṭhinam / (20.1) Par.?
vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu // (20.2) Par.?
vīcītaraṅgavikṣepamārutoddhūtapallavāḥ / (21.1) Par.?
teṣāṃ phalāni gṛhṇīyāt supakvānyambudāgame // (21.2) Par.?
majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca / (22.1) Par.?
tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat // (22.2) Par.?
tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt / (23.1) Par.?
avatārya karīṣe ca pakṣamātraṃ nidhāpayet // (23.2) Par.?
snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān / (24.1) Par.?
caturthabhaktāntaritaḥ śuklādau divase śubhe // (24.2) Par.?
mantrapūtasya tailasya pibenmātrāṃ yathābalam / (25.1) Par.?
tatra mantraṃ pravakṣyāmi yenedamabhimantryate // (25.2) Par.?
majjasāra mahāvīrya sarvān dhātūn viśodhaya / (26.1) Par.?
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ // (26.2) Par.?
tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ / (27.1) Par.?
asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet // (27.2) Par.?
pañcāhaṃ prapibettailamanena vidhinā naraḥ / (28.1) Par.?
pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ // (28.2) Par.?
pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate / (29.1) Par.?
tadeva khadirakvāthe triguṇe sādhu sādhitam // (29.2) Par.?
nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ / (30.1) Par.?
tenābhyaktaśarīraś ca kurvītāhāramīritam // (30.2) Par.?
bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam / (31.1) Par.?
anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram // (31.2) Par.?
sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā / (32.1) Par.?
pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam // (32.2) Par.?
tadeva nasye pañcāśaddivasānupayojitam / (33.1) Par.?
vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam // (33.2) Par.?
śodhayanti naraṃ pītā majjānastasya mātrayā / (34.1) Par.?
mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ // (34.2) Par.?
sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca / (35.1) Par.?
paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena // (35.2) Par.?
Duration=0.11181712150574 secs.