Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣudrarogacikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
ajagallikā
tatrājagallikāmāmāṃ jalaukobhir upācaret / (3.1) Par.?
śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak // (3.2) Par.?
śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ / (4.1) Par.?
pakvāṃ vraṇavidhānena yathoktena prasādhayet // (4.2) Par.?
andhālajī
andhālajīṃ yavaprakhyāṃ panasīṃ kacchapīṃ tathā / (5.1) Par.?
pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet // (5.2) Par.?
manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet / (6.1) Par.?
paripākagatān bhittvā vraṇavat samupācaret // (6.2) Par.?
vivṛtāmindravṛddhāṃ ca gardabhīṃ jālagardabham / (7.1) Par.?
irivellīṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā // (7.2) Par.?
pittajasya visarpasya kriyayā sādhayedbhiṣak / (8.1) Par.?
ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ // (8.2) Par.?
cipyam uṣṇāmbunā siktamutkṛtya srāvayedbhiṣak / (9.1) Par.?
cakratailena cābhyajya sarjacūrṇena cūrṇayet // (9.2) Par.?
bandhenopacareccainamaśakyaṃ cāgninā dahet / (10.1) Par.?
madhurauṣadhasiddhena tatastailena ropayet // (10.2) Par.?
kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet / (11.1) Par.?
upācaredanuśayīṃ śleṣmavidradhivadbhiṣak // (11.2) Par.?
vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet / (12.1) Par.?
nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ // (12.2) Par.?
vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām / (13.1) Par.?
ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam // (13.2) Par.?
pracchānair vā jalaukobhiḥ srāvyāpakvā vidārikā / (14.1) Par.?
ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet // (14.2) Par.?
pakvāṃ vidārya śastreṇa paṭolapicumardayoḥ / (15.1) Par.?
kalkena tilayuktena sarpirmiśreṇa lepayet // (15.2) Par.?
baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca / (16.1) Par.?
vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ // (16.2) Par.?
medo'rbudavidhānena sādhayeccharkarārbudam / (17.1) Par.?
kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret // (17.2) Par.?
lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ / (18.1) Par.?
vacādārvīsarṣapair vā tailaṃ vā naktamālajam // (18.2) Par.?
sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam / (19.1) Par.?
pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet // (19.2) Par.?
madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ / (20.1) Par.?
yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate // (20.2) Par.?
pādau siktvāranālena lepanaṃ hy alase hitam / (21.1) Par.?
kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ // (21.2) Par.?
lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam / (22.1) Par.?
siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam // (22.2) Par.?
kāsīsarocanaśilācūrṇair vā pratisāraṇam / (23.1) Par.?
utkṛtya dagdhvā snehena jayet kadarasaṃjñakam // (23.2) Par.?
indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet / (24.1) Par.?
kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ // (24.2) Par.?
kuṭannaṭadārukalkair lepanaṃ vā praśasyate / (25.1) Par.?
pracchayitvāvagāḍhaṃ vā guñjākalkair muhurmuhuḥ // (25.2) Par.?
lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam / (26.1) Par.?
mālatīkaravīrāgninaktamālavipācitam // (26.2) Par.?
tailamabhyañjane śastamindraluptāpahaṃ param / (27.1) Par.?
arūṃṣikāṃ hṛte rakte secayennimbavāriṇā // (27.2) Par.?
dihyāt saindhavayuktena vājiviṣṭhārasena tu / (28.1) Par.?
haritālaniśānimbakalkair vā sapaṭolajaiḥ // (28.2) Par.?
yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet / (29.1) Par.?
indraluptāpahaṃ tailamabhyaṅge ca praśasyate / (29.2) Par.?
sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani // (29.3) Par.?
avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet / (30.1) Par.?
kṣālane kodravatṛṇakṣāratoyaṃ praśasyate // (30.2) Par.?
upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam / (31.1) Par.?
masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā // (31.2) Par.?
pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate / (32.1) Par.?
jatumaṇiṃ samutkṛtya maṣakaṃ tilakālakam // (32.2) Par.?
kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ / (33.1) Par.?
nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate // (33.2) Par.?
yathānyāyaṃ yathābhyāsaṃ lālāṭyādisirāvyadhaḥ / (34.1) Par.?
ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām // (34.2) Par.?
balātibalayaṣṭyāhvarajanīrvā pralepanam / (35.1) Par.?
payasyāgurukālīyalepanaṃ vā sagairikam // (35.2) Par.?
kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca / (36.1) Par.?
kapittharājādanayoḥ kalkaṃ vā hitam ucyate // (36.2) Par.?
yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam / (37.1) Par.?
lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ // (37.2) Par.?
kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam / (38.1) Par.?
padminīkaṇṭake roge chardayennimbavāriṇā // (38.2) Par.?
tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet / (39.1) Par.?
nimbāragvadhayoḥ kalko hita utsādane bhavet // (39.2) Par.?
parivṛttiṃ ghṛtābhyaktāṃ susvinnām upanāhayet / (40.1) Par.?
tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim // (40.2) Par.?
praviṣṭe ca maṇau carma svedayedupanāhanaiḥ / (41.1) Par.?
trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ // (41.2) Par.?
dadyādvātaharān bastīn snigdhānyannāni bhojayet / (42.1) Par.?
vapāṭikāṃ jayedevaṃ yathādoṣaṃ cikitsakaḥ // (42.2) Par.?
niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm / (43.1) Par.?
dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet // (43.2) Par.?
pariṣeke vasāmajjaśiśumāravarāhayoḥ / (44.1) Par.?
cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam // (44.2) Par.?
tryahāt tryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet / (45.1) Par.?
sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet // (45.2) Par.?
bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret / (46.1) Par.?
saṃniruddhagudaṃ rogaṃ valmīkaṃ vahnirohiṇīm // (46.2) Par.?
pratyākhyāya yathāyogaṃ cikitsitamathācaret / (47.1) Par.?
visarpoktena vidhinā sādhayedagnirohiṇīm // (47.2) Par.?
saṃniruddhagude yojyā niruddhaprakaśakriyā / (48.1) Par.?
śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet // (48.2) Par.?
vidhānenārbudoktena śodhayitvā ca ropayet / (49.1) Par.?
valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam // (49.2) Par.?
tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak / (50.1) Par.?
kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca // (50.2) Par.?
ārevatasya mūlaiśca dantīmūlaistathaiva ca / (51.1) Par.?
śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet // (51.2) Par.?
susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet / (52.1) Par.?
pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam // (52.2) Par.?
abhijñāya tataśchittvā pradahenmatimān bhiṣak / (53.1) Par.?
saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet // (53.2) Par.?
vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak / (54.1) Par.?
sumanā granthayaścaiva bhallātakamanaḥśile // (54.2) Par.?
kālānusārī sūkṣmailā candanāguruṇī tathā / (55.1) Par.?
etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam // (55.2) Par.?
pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam / (56.1) Par.?
valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā // (56.2) Par.?
dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā / (57.1) Par.?
paṭolapatratriphalārasāñjanavipācitam // (57.2) Par.?
pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām / (58.1) Par.?
triphalākolakhadirakaṣāyaṃ vraṇaropaṇam // (58.2) Par.?
kāsīsarocanātutthaharitālarasāñjanaiḥ / (59.1) Par.?
lepo 'mlapiṣṭo badarītvagvā saindhavasaṃyutā // (59.2) Par.?
kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet / (60.1) Par.?
cikitsenmuṣkakacchūṃ cāpy ahipūtanapāmavat // (60.2) Par.?
gudabhraṃśe gudaṃ svinnaṃ snehābhyaktaṃ praveśayet / (61.1) Par.?
kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā // (61.2) Par.?
vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ / (62.1) Par.?
kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām // (62.2) Par.?
paktvā tasmin pacettailaṃ vātaghnauṣadhasaṃyutam / (63.1) Par.?
gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet // (63.2) Par.?
Duration=0.21237587928772 secs.