Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta aupadravikamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā / (3.1) Par.?
vakṣyāmi bahudhā samyaguttare 'rthānimāniti // (3.2) Par.?
idānīṃ tat pravakṣyāmi tantramuttaramuttamam / (4.1) Par.?
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ // (4.2) Par.?
śālākyatantrābhihitā videhādhipakīrtitāḥ / (5.1) Par.?
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ // (5.2) Par.?
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ / (6.1) Par.?
upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ // (6.2) Par.?
triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca / (7.1) Par.?
yuktārthā yuktayaścaiva doṣabhedāstathaiva ca // (7.2) Par.?
yatroktā vividhā arthā rogasādhanahetavaḥ / (8.1) Par.?
mahatastasya tantrasya durgādhasyāmbudheriva // (8.2) Par.?
ādāvevottamāṅgasthān rogānabhidadhāmyaham / (9.1) Par.?
saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca // (9.2) Par.?
vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam / (10.1) Par.?
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam // (10.2) Par.?
suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam / (11.1) Par.?
palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt // (11.2) Par.?
ākāśādaśrumārgāśca jāyante netrabudbude / (12.1) Par.?
dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ // (12.2) Par.?
netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalam ucyate / (13.1) Par.?
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ // (13.2) Par.?
maṇḍalāni ca sandhīṃśca paṭalāni ca locane / (14.1) Par.?
yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca // (14.2) Par.?
pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu / (15.1) Par.?
anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram // (15.2) Par.?
pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ / (16.1) Par.?
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ / (16.2) Par.?
tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ // (16.3) Par.?
dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi / (17.1) Par.?
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ // (17.2) Par.?
tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam / (18.1) Par.?
medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam // (18.2) Par.?
pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate / (19.1) Par.?
sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca // (19.2) Par.?
guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ / (20.1) Par.?
sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ // (20.2) Par.?
jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ / (21.1) Par.?
tatrāvilaṃ sasaṃrambham aśrukaṇḍūpadehavat // (21.2) Par.?
gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ / (22.1) Par.?
saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca // (22.2) Par.?
vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā / (23.1) Par.?
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat // (23.2) Par.?
tatra saṃbhavamāsādya yathādoṣaṃ bhiṣagjitam / (24.1) Par.?
vidadhyānnetrajā rogā balavantaḥ syuranyathā // (24.2) Par.?
saṃkṣepataḥ kriyāyogo nidānaparivarjanam / (25.1) Par.?
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ // (25.2) Par.?
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca / (26.1) Par.?
prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca // (26.2) Par.?
śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca / (27.1) Par.?
svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt // (27.2) Par.?
bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ / (28.1) Par.?
vātāddaśa tathā pittāt kaphāccaiva trayodaśa // (28.2) Par.?
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ / (29.1) Par.?
tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ / (29.2) Par.?
hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā // (29.3) Par.?
yacca vātahataṃ vartma na te sidhyanti vātajāḥ / (30.1) Par.?
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ // (30.2) Par.?
śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ / (31.1) Par.?
asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ // (31.2) Par.?
parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ / (32.1) Par.?
abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā // (32.2) Par.?
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati / (33.1) Par.?
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ // (33.2) Par.?
abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat / (34.1) Par.?
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ // (34.2) Par.?
krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ / (35.1) Par.?
śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu // (35.2) Par.?
raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam / (36.1) Par.?
śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ // (36.2) Par.?
manthasyandau kliṣṭavartma harṣotpātau tathaiva ca / (37.1) Par.?
sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam // (37.2) Par.?
parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ / (38.1) Par.?
ete sādhyā vikāreṣu raktajeṣu bhavanti hi // (38.2) Par.?
pūyāsrāvo nākulāndhyam akṣipākātyayo 'lajī / (39.1) Par.?
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ // (39.2) Par.?
vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā / (40.1) Par.?
prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā // (40.2) Par.?
pūyālasaścārbudaṃ ca śyāvakardamavartmanī / (41.1) Par.?
tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai // (41.2) Par.?
saśophaś cāpyaśophaśca pāko bahalavartma ca / (42.1) Par.?
aklinnavartma kumbhīkā bisavartma ca sidhyati // (42.2) Par.?
sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau / (43.1) Par.?
ṣaṭsaptatirvikārāṇāmeṣā saṃgrahakīrtitā // (43.2) Par.?
nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ / (44.1) Par.?
śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ // (44.2) Par.?
sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu / (45.1) Par.?
bāhyajau dvau samākhyātau rogau paramadāruṇau / (45.2) Par.?
bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ // (45.3) Par.?
Duration=0.15633392333984 secs.