Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāśramād upāvṛttam antarā raghunandanaḥ / (1.1) Par.?
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // (1.2) Par.?
tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm / (2.1) Par.?
yadā sā tava viśvāsād vane virahitā mayā // (2.2) Par.?
dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa / (3.1) Par.?
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // (3.2) Par.?
sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me / (4.1) Par.?
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // (4.2) Par.?
evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ / (5.1) Par.?
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // (5.2) Par.?
na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ / (6.1) Par.?
pracoditas tayaivograis tvatsakāśam ihāgataḥ // (6.2) Par.?
āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca / (7.1) Par.?
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // (7.2) Par.?
sā tam ārtasvaraṃ śrutvā tava snehena maithilī / (8.1) Par.?
gaccha gaccheti mām āha rudantī bhayavihvalā // (8.2) Par.?
pracodyamānena mayā gaccheti bahuśas tayā / (9.1) Par.?
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // (9.2) Par.?
na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet / (10.1) Par.?
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // (10.2) Par.?
vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati / (11.1) Par.?
trāhīti vacanaṃ sīte yas trāyet tridaśān api // (11.2) Par.?
kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram / (12.1) Par.?
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti / (12.2) Par.?
na bhavatyā vyathā kāryā kunārījanasevitā // (12.3) Par.?
alaṃ vaiklavyam ālambya svasthā bhava nirutsukā / (13.1) Par.?
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe / (13.2) Par.?
jāto vā jāyamāno vā saṃyuge yaḥ parājayet // (13.3) Par.?
evam uktā tu vaidehī parimohitacetanā / (14.1) Par.?
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // (14.2) Par.?
bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ / (15.1) Par.?
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // (15.2) Par.?
saṃketād bharatena tvaṃ rāmaṃ samanugacchasi / (16.1) Par.?
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // (16.2) Par.?
ripuḥ pracchannacārī tvaṃ madartham anugacchasi / (17.1) Par.?
rāghavasyāntaraprepsus tathainaṃ nābhipadyase // (17.2) Par.?
evam ukto hi vaidehyā saṃrabdho raktalocanaḥ / (18.1) Par.?
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // (18.2) Par.?
evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ / (19.1) Par.?
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // (19.2) Par.?
jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe / (20.1) Par.?
anena krodhavākyena maithilyā niḥsṛto bhavān // (20.2) Par.?
na hi te parituṣyāmi tyaktvā yad yāsi maithilīm / (21.1) Par.?
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // (21.2) Par.?
sarvathā tv apanītaṃ te sītayā yat pracoditaḥ / (22.1) Par.?
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // (22.2) Par.?
asau hi rākṣasaḥ śete śareṇābhihato mayā / (23.1) Par.?
mṛgarūpeṇa yenāham āśramād apavāhitaḥ // (23.2) Par.?
vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā / (24.1) Par.?
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ // (24.2) Par.?
śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam / (25.1) Par.?
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm // (25.2) Par.?
Duration=0.090184926986694 secs.