Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śukra uvāca / (1.1) Par.?
yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati / (1.2) Par.?
devayāni vijānīhi tena sarvam idaṃ jitam // (1.3) Par.?
yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā / (2.1) Par.?
sa yantetyucyate sadbhir na yo raśmiṣu lambate // (2.2) Par.?
yaḥ samutpatitaṃ krodham akrodhena nirasyati / (3.1) Par.?
devayāni vijānīhi tena sarvam idaṃ jitam // (3.2) Par.?
yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati / (4.1) Par.?
yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate // (4.2) Par.?
yaḥ saṃdhārayate manyuṃ yo 'tivādāṃstitikṣati / (5.1) Par.?
yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam // (5.2) Par.?
yo yajed apariśrānto māsi māsi śataṃ samāḥ / (6.1) Par.?
na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ / (6.2) Par.?
*tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau / (6.3) Par.?
*kruddhasya niṣphalānyeva dānayajñatapāṃsi ca / (6.4) Par.?
*tasmād akrodhane yajñastapo dānaṃ mahat phalam / (6.5) Par.?
*na pūto na tapasvī ca na yajvā na ca dharmakṛt / (6.6) Par.?
*krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca / (6.7) Par.?
*putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ / (6.8) Par.?
*tasyaitānyapayāsyanti krodhaśīlasya niścitam // (6.9) Par.?
yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ / (7.1) Par.?
na tat prājño 'nukurvīta viduste na balābalam // (7.2) Par.?
devayānyuvāca / (8.1) Par.?
vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram / (8.2) Par.?
akrodhe cātivāde ca veda cāpi balābalam / (8.3) Par.?
*svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ // (8.4) Par.?
śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā / (9.1) Par.?
*śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate / (9.2) Par.?
tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate / (9.3) Par.?
*dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā / (9.4) Par.?
*aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate // (9.5) Par.?
pumāṃso ye hi nindanti vṛttenābhijanena ca / (10.1) Par.?
na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu // (10.2) Par.?
ye tvenam abhijānanti vṛttenābhijanena ca / (11.1) Par.?
teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate / (11.2) Par.?
*suyantritā narā nityaṃ vihīnā vā dhanair narāḥ / (11.3) Par.?
*durvṛttāḥ pāpakarmāṇaścaṇḍālā dhanino 'pi vā / (11.4) Par.?
*na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā / (11.5) Par.?
*dhanābhijanavidyāsu saktāścaṇḍāladharmiṇaḥ / (11.6) Par.?
*akāraṇād vidviṣanti parivādaṃ vadanti ca / (11.7) Par.?
*na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet / (11.8) Par.?
*sukṛte duṣkṛte vāpi yatra sajati yo naraḥ / (11.9) Par.?
*dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye // (11.10) Par.?
vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ / (12.1) Par.?
na hyato duṣkarataraṃ manye lokeṣvapi triṣu / (12.2) Par.?
*niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam / (12.3) Par.?
*suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate / (12.4) Par.?
yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate / (12.5) Par.?
*mama mathnāti hṛdayam agnikāma ivāraṇim / (12.6) Par.?
*maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ / (12.7) Par.?
*avamānam avāpnoti śanair nīceṣu saṃgataḥ / (12.8) Par.?
*ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni / (12.9) Par.?
*parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu / (12.10) Par.?
*śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu / (12.11) Par.?
*saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam / (12.12) Par.?
*vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam // (12.13) Par.?
Duration=0.080415964126587 secs.