Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aupāsana, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekāgnir dvādaśāhaṃ vicchinnaḥ punarādheyaḥ // (1.1) Par.?
sa eṣa aupanāyaniko 'gnir uktaḥ // (2.1) Par.?
tasya paricaryā samidbhir brahmacarye sāyaṃ prātar yathopadeśam // (3.1) Par.?
snāta oṣadhībhir yathopapannena vānnena // (4.1) Par.?
strī caivaṃ bhartari pramīte pāṇigrahaṇād ūrdhvam // (5.1) Par.?
pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta // (6.1) Par.?
uddhate 'vokṣite sikatopopte pariśrite nidadhāti // (7.1) Par.?
yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati // (8) Par.?
brahmā praṇavena prasauti // (9) Par.?
āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti // (10.1) Par.?
tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti // (11.1) Par.?
ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati / (12.1) Par.?
yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā / (12.2) Par.?
yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā / (12.3) Par.?
yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti // (12.4) Par.?
tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ // (13.1) Par.?
samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ // (14.1) Par.?
preddho agne dīdihi puro na ity audumbarīm // (15.1) Par.?
vidhema te parame janmann agna iti vaikaṅkatīm // (16.1) Par.?
tāṃ savitur vareṇyasya citrām iti śamīmayīm // (17.1) Par.?
tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā // (18.1) Par.?
dārvihomikāṃ pariceṣṭāṃ kṛtvā // (19.1) Par.?
Duration=0.039253950119019 secs.