Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study, study, śiṣya, adhyāya, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
varṣāsu śravaṇena svādhyāyānupākurute // (1.1) Par.?
sa juhoti / (2.1) Par.?
apvā nāmāsi tasyās te joṣṭrīṃ gameyam / (2.2) Par.?
ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā / (2.3) Par.?
apvo nāmāsi tasya te joṣṭraṃ gameyam / (2.4) Par.?
ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā / (2.5) Par.?
sarasvatī nāmāsi sarasvān nāmāsi / (2.6) Par.?
yuktir nāmāsi yogo nāmāsi / (2.7) Par.?
matir nāmāsi mano nāmāsi / (2.8) Par.?
tasyās te joṣṭrīṃ gameyam / (2.9) Par.?
tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati // (2.10) Par.?
yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti // (3.1) Par.?
prāksviṣṭakṛto 'tha japati / (4.1) Par.?
ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram / (4.2) Par.?
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha / (4.3) Par.?
oṃ bhūr bhuvaḥ svas tat savitur iti // (4.4) Par.?
darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān / (5.1) Par.?
ko vo yunaktīti ca / (5.2) Par.?
upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsīti ca // (5.3) Par.?
anadhyāya
tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam / (6.1) Par.?
na vidyotamāne na stanayatīti śrutiḥ / (6.2) Par.?
ākālikaṃ devatumulaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ / (6.3) Par.?
ācāreṇānye // (6.4) Par.?
utsarjana
ardhapañcamān māsān adhītyotsṛjati pañcārdhaṣaṣṭhān vā // (7.1) Par.?
atha japati / (8.1) Par.?
ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram / (8.2) Par.?
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi / (8.3) Par.?
vedasya vāṇīḥ stha / (8.4) Par.?
oṃ bhūr bhuvaḥ svas tat savitur iti // (8.5) Par.?
darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān / (9.1) Par.?
ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca // (9.2) Par.?
pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu // (10.1) Par.?
ākāliko vidyutstanayitnuvarṣeṣu // (11.1) Par.?
gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ // (12.1) Par.?
rudrān na naktaṃ na bhuktvā na grāme // (13.1) Par.?
śukriyasya pravargyakalpe niyamo vyākhyātas trayoviṃśaṃ tu saṃmīlya // (14.1) Par.?
gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca // (15.1) Par.?
śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta // (16.1) Par.?
upākṛtyotsṛjya ca tryahaṃ pañcarātram eke // (17.1) Par.?
vedārambhaṇe samāptau cākālam // (18.1) Par.?
Duration=0.090792179107666 secs.