Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām / (1.1) Par.?
ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat // (1.2) Par.?
ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam / (2.1) Par.?
dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ // (2.2) Par.?
iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā / (3.1) Par.?
vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante // (3.2) Par.?
chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete / (4.1) Par.?
sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau // (4.2) Par.?
ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ / (5.1) Par.?
prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām // (5.2) Par.?
catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī / (6.1) Par.?
gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam // (6.2) Par.?
pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca / (7.1) Par.?
tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ // (7.2) Par.?
ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti / (8.1) Par.?
sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyacchate // (8.2) Par.?
idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ / (9.1) Par.?
samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan // (9.2) Par.?
bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham / (10.1) Par.?
satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta // (10.2) Par.?
ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt / (11.1) Par.?
brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ // (11.2) Par.?
pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca / (12.1) Par.?
pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam // (12.2) Par.?
triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ / (13.1) Par.?
ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ // (13.2) Par.?
jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni / (14.1) Par.?
vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe // (14.2) Par.?
prathamā ha vyuvāsa sā dhenur abhavad yame / (15.1) Par.?
sā naḥ payasvatī duhā uttarāmuttarāṃ samām // (15.2) Par.?
Duration=0.06483793258667 secs.