Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
People from whom food may be accepted
madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi // (1) Par.?
etāny api nānantevāsyāhṛtānīti hārītaḥ // (2) Par.?
āmaṃ vā gṛhṇīran // (3) Par.?
kṛtānnasya vā virasasya // (4) Par.?
na subhikṣāḥ syuḥ // (5) Par.?
svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta // (6) Par.?
nātyantam anvavasyet // (7) Par.?
vṛttiṃ prāpya viramet // (8) Par.?
trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam // (9) Par.?
prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam // (10) Par.?
yatrāprāyaścittaṃ karmāsevate prāyaścittavati // (11) Par.?
caritanirveṣasya bhoktavyam // (12) Par.?
sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke // (13) Par.?
tasyāpi dharmopanatasya // (14) Par.?
suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet // (15) Par.?
saṅghānnam abhojyam // (16) Par.?
parikruṣṭaṃ ca // (17) Par.?
sarveṣāṃ ca śilpājīvānām // (18) Par.?
ye ca śastram ājīvanti // (19) Par.?
ye cādhim // (20) Par.?
bhiṣak // (21) Par.?
vārdhuṣikaḥ // (22) Par.?
dīkṣito 'krītarājakaḥ // (23) Par.?
agnīṣomīyasaṃsthāyām eva // (24) Par.?
hutāyāṃ vā vapāyāṃ dīkṣitasya bhoktavyam // (25) Par.?
yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam // (26) Par.?
klībaḥ // (27) Par.?
rājñāṃ praiṣakaraḥ // (28) Par.?
ahaviryājī // (29) Par.?
cārī // (30) Par.?
avidhinā ca pravrajitaḥ // (31) Par.?
yaś cāgnīn apāsyati // (32) Par.?
yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ // (33) Par.?
Duration=0.047327041625977 secs.