Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya vā // (1.1) Par.?
na tv evānālabdhaprājāpatyasya // (2.1) Par.?
mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā // (3.1) Par.?
samāptāsu dīkṣāsu kramavātsapre // (4.1) Par.?
tasyā etattinati devayajanam adhyavasyati // (5.1) Par.?
āhavanīyadeśe gārhapatyaṃ cinoti // (6.1) Par.?
maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ / (7.1) Par.?
mayi gṛhṇāmīti japati // (7.2) Par.?
citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati // (8.1) Par.?
agner bhasmāsīti sikatā nivapati // (9.1) Par.?
saṃjñānam asīty ūṣān nyupya vyūhati // (10.1) Par.?
ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti // (11.1) Par.?
iḍām agne / (12.1) Par.?
ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti // (12.2) Par.?
paricid asīti dve samīcī paścāt // (13.1) Par.?
trayodaśa ca lokaṃpṛṇāḥ // (14.1) Par.?
pṛṣṭo divīti cātvāladeśāt purīṣam āhṛtya vyūhati // (15.1) Par.?
evaṃ sarvāś cinoti // (16.1) Par.?
pañcacitikaṃ prathamaṃ tricitikaṃ dvitīyam ekacitikaṃ tṛtīyam / (17.1) Par.?
sarvatra vaikacitikam // (17.2) Par.?
saṃcite samitaṃ saṃkalpethām ity ukhyaṃ nivapati // (18.1) Par.?
māteva putram iti śikyād ukhāṃ vimuñcate // (19.1) Par.?
na riktām avekṣate // (20.1) Par.?
pratyagdakṣiṇā nairṛtībhir yanti // (21.1) Par.?
yad asya pāra iti śikyam ādatte // (22.1) Par.?
tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti // (23.1) Par.?
na tayādevataṃ karoti // (24.1) Par.?
yaṃ te devīti śikyam adhivapati // (25.1) Par.?
rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti // (26.1) Par.?
bhūtyai nama ity uktvā nivṛtya / (27.1) Par.?
śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye / (27.2) Par.?
śaṃ yor abhisravantu naḥ / (27.3) Par.?
iti parogoṣṭhaṃ mārjayante // (27.4) Par.?
anapekṣamāṇāḥ pratyāyanti // (28.1) Par.?
niveśana iti gārhapatyam upatiṣṭhante // (29.1) Par.?
yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe // (30.1) Par.?
prāyaṇīyāprabhṛti samānam opasadbhyaḥ // (31.1) Par.?
pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak // (32.1) Par.?
puruṣamātrāṇi pakṣapucchāni bhavanti // (33.1) Par.?
ātmā catuḥpuruṣo bhavati // (34.1) Par.?
aratniṃ pakṣayor atyupadadhāti // (35.1) Par.?
prādeśamātraṃ pucche vitastiṃ vā // (36.1) Par.?
prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti // (37.1) Par.?
dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena vā // (38.1) Par.?
Duration=0.084228992462158 secs.