Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Maṇimāhātmya
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Atharvaveda (Śaunaka)
AVŚ, 6, 115, 3.1 drupadād iva mumucānaḥ svinnaḥ snātvā malād iva /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 24.0 ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 14.2 tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti //
Gautamadharmasūtra
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 11.0 tasyānte snātvotthānam //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 20, 1.0 snātvā mātāpitarau paricaret //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 4.0 aparāhṇe snātvaupavasathikaṃ dampatī bhuñjīyātām //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Kāṭhakasaṃhitā
KS, 8, 9, 14.0 yaddhastā avanijya snātvā śrad iva dhatte //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 18, 3.1 snātvā sahaputro 'bhyupaiti //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 2, 5, 5.0 snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāram //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 18, 3.0 snātvāgāraṃ yathoktaṃ śodhayet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
Āpastambagṛhyasūtra
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 6.3 snātvāhatāni vāsāṃsi paridhāyānaḍuhaḥ puccham anvārabhyāyanti /
Ṛgvidhāna
ṚgVidh, 1, 11, 4.1 savāsāḥ saśirasko 'psu snātvābhyukṣya japed dvijaḥ /
Carakasaṃhitā
Ca, Sū., 5, 34.2 snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Mahābhārata
MBh, 1, 57, 69.5 snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 68, 11.29 tatra saṃgamam āsādya snātvā hutahutāśanāḥ /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 116, 30.69 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ /
MBh, 1, 138, 13.1 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha /
MBh, 1, 143, 16.9 adyāsādya saraḥ snātvā viśramya ca vanaspatau /
MBh, 1, 143, 17.4 nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī //
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 1, 207, 4.1 hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ /
MBh, 1, 207, 13.2 godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ /
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 3, 80, 78.1 tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 82.3 piṇḍārake naraḥ snātvā labhed bahu suvarṇakam //
MBh, 3, 80, 85.2 tīrthe salilarājasya snātvā prayatamānasaḥ //
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 80, 90.2 tatra snātvā naravyāghra hayamedham avāpnuyāt //
MBh, 3, 80, 93.1 snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ /
MBh, 3, 80, 94.2 tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet //
MBh, 3, 80, 95.2 tatra snātvā naraśreṣṭha labhed bahu suvarṇakam //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 98.2 tatra snātvā bhaved vipro vimalaś candramā yathā //
MBh, 3, 80, 100.2 tatra snātvā tu yonyāṃ vai naro bharatasattama //
MBh, 3, 80, 104.1 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt /
MBh, 3, 80, 111.2 devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram //
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 80, 119.1 snātvā ca camasodbhede agniṣṭomaphalaṃ labhet /
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 80, 122.1 tatra snātvā naravyāghra dyotate śaśivat sadā /
MBh, 3, 80, 129.1 tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ /
MBh, 3, 80, 132.1 tatra snātvā naravyāghra vinded bahu suvarṇakam /
MBh, 3, 81, 9.1 tatra snātvārcayitvā ca trilokaprabhavaṃ harim /
MBh, 3, 81, 11.3 daśāśvamedhike snātvā tad eva labhate phalam //
MBh, 3, 81, 15.3 tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 16.2 snātvā phalam avāpnoti rājasūyasya mānavaḥ //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 34.2 svavaṃśam uddhared rājan snātvā vai vaṃśamūlake //
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 39.1 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ /
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 42.3 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 46.2 kośeśvarasya tīrtheṣu snātvā bharatasattama /
MBh, 3, 81, 52.3 tatra snātvā naravyāghra gaccheta paramāṃ gatim //
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 65.1 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate /
MBh, 3, 81, 68.1 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata /
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 81, 71.1 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam /
MBh, 3, 81, 73.1 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 74.1 tīrthe ca sarvadevānāṃ snātvā bharatasattama /
MBh, 3, 81, 75.1 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.2 tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ /
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 85.2 tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ /
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 87.1 tatra viṣṇupade snātvā arcayitvā ca vāmanam /
MBh, 3, 81, 88.1 kulampune naraḥ snātvā punāti svakulaṃ naraḥ /
MBh, 3, 81, 88.3 tatra snātvā naravyāghra vāyuloke mahīyate //
MBh, 3, 81, 89.1 amarāṇāṃ hrade snātvā amareṣu narādhipa /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 91.2 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 94.2 kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 95.2 tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 113.2 saptasārasvate snātvā arcayiṣyanti ye tu mām //
MBh, 3, 81, 117.2 tatra snātvā naravyāghra sarvapāpaiḥ pramucyate //
MBh, 3, 81, 118.1 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha /
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 81, 120.2 tatra snātvā naravyāghra brahmalokaṃ prapadyate /
MBh, 3, 81, 128.1 tatra snātvā divaṃ yānti api pāpakṛto janāḥ /
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 134.1 kriyāmantravihīno 'pi tatra snātvā nararṣabha /
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 143.2 kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 152.3 tatra snātvā naro rājan svargalokaṃ prapadyate //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 81, 160.1 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum /
MBh, 3, 81, 161.1 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha /
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 22.3 tatra snātvā naravyāghra na śocati narādhipa //
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 33.2 tatra snātvā naro rājan svargaloke mahīyate //
MBh, 3, 82, 44.1 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate /
MBh, 3, 82, 65.1 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa /
MBh, 3, 82, 66.1 rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana /
MBh, 3, 82, 68.2 koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa /
MBh, 3, 82, 69.2 kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet //
MBh, 3, 82, 93.2 ahalyāyā hrade snātvā vrajeta paramāṃ gatim /
MBh, 3, 82, 103.2 maheśvarapade snātvā vājimedhaphalaṃ labhet //
MBh, 3, 82, 110.2 jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ //
MBh, 3, 82, 130.1 yatra snātvā kṛtārtho 'smītyātmānam avagacchati /
MBh, 3, 82, 135.1 kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ /
MBh, 3, 82, 136.2 kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ //
MBh, 3, 82, 137.1 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ /
MBh, 3, 83, 13.1 tato badarikātīrthe snātvā prayatamānasaḥ /
MBh, 3, 83, 14.2 rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 18.1 tatra devahrade snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 31.1 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet /
MBh, 3, 83, 31.2 varadāsaṃgame snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 36.1 sarvadevahrade snātvā gosahasraphalaṃ labhet /
MBh, 3, 83, 36.2 jātimātrahrade snātvā bhavejjātismaro naraḥ //
MBh, 3, 83, 40.2 rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam //
MBh, 3, 83, 41.1 saptagodāvare snātvā niyato niyatāśanaḥ /
MBh, 3, 83, 53.2 tatra devahrade snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 121, 15.2 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha /
MBh, 3, 129, 9.2 tadvad bhūtilaye snātvā saputrā vastum icchasi //
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 129, 21.1 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati /
MBh, 6, 82, 53.2 apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ //
MBh, 8, 30, 42.2 tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati //
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 9, 34, 76.2 snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame //
MBh, 9, 34, 79.2 uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā //
MBh, 9, 36, 9.1 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ /
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 42, 26.2 tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila //
MBh, 9, 46, 22.1 tatra snātvā ca dattvā ca vasūni vividhāni ca /
MBh, 9, 46, 23.3 gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau //
MBh, 9, 47, 51.2 sa snātvā prāpsyate lokān dehanyāsācca durlabhān //
MBh, 9, 48, 1.3 viprebhyo dhanaratnāni dadau snātvā yathāvidhi //
MBh, 9, 48, 15.2 tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ //
MBh, 9, 49, 17.2 snātvā samudre vidhivacchucir japyaṃ jajāpa ha //
MBh, 9, 53, 14.1 snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca /
MBh, 12, 329, 46.9 snātvā cātmānaṃ pāpmano mokṣayāmāsa /
MBh, 13, 7, 17.2 striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 20, 4.1 aśoke vimale tīrthe snātvā tarpya ca devatāḥ /
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 23.1 āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 26, 36.2 snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt //
MBh, 13, 26, 39.1 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ /
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 43.2 lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet //
MBh, 13, 26, 52.2 piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate //
MBh, 13, 26, 56.1 maināke parvate snātvā tathā saṃdhyām upāsya ca /
MBh, 13, 107, 74.2 snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ //
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 134.1 brāhmaṇān pūjayeccāpi tathā snātvā narādhipa /
MBh, 15, 43, 10.1 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt /
Manusmṛti
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 3, 283.1 yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
ManuS, 4, 201.2 nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
ManuS, 11, 202.2 snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati //
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
Rāmāyaṇa
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 30, 19.1 te 'staṃ gate dinakare snātvā hutahutāśanāḥ /
Rām, Bā, 34, 8.1 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ /
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Utt, 31, 30.1 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha //
Rām, Utt, 31, 34.1 tataste rākṣasāḥ snātvā narmadāyā varāmbhasi /
Rām, Utt, 31, 37.1 tatra snātvā ca vidhivajjaptvā japyam anuttamam /
Rām, Utt, 34, 28.1 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ /
Bodhicaryāvatāra
BoCA, 9, 165.1 snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ /
BoCA, 9, 165.1 snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 129.1 tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ /
BKŚS, 18, 167.1 puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ /
BKŚS, 18, 186.1 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam /
BKŚS, 18, 463.2 snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau //
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
Divyāvadāna
Divyāv, 1, 299.0 sa snātvā āgataḥ //
Kūrmapurāṇa
KūPur, 1, 13, 28.1 mandākinījale snātvā saṃtarpya pitṛdevatāḥ /
KūPur, 1, 19, 72.2 bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ //
KūPur, 1, 22, 42.1 snātvā saṃtarpya vidhivad gaṅgāyāṃ devatāḥ pitṝn /
KūPur, 1, 25, 46.2 snātvā śuklāmbaro bhānum upatiṣṭhat kṛtāñjaliḥ //
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 33, 20.1 teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 33, 24.1 śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam /
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 1, 34, 20.2 atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 36, 15.1 ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
KūPur, 1, 37, 3.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
KūPur, 1, 37, 4.3 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 1, 37, 5.1 kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 12, 17.2 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā //
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
KūPur, 2, 13, 5.1 bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
KūPur, 2, 18, 22.1 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 19, 15.2 grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ //
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
KūPur, 2, 22, 22.1 tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
KūPur, 2, 22, 86.2 tilodakaistarpayed vā pitṝn snātvā samāhitaḥ //
KūPur, 2, 23, 51.2 snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ //
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
KūPur, 2, 28, 22.2 snātvācamya vidhānena śucirdevālayādiṣu //
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 30, 21.1 aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 30, 24.2 snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati //
KūPur, 2, 30, 26.2 tarpayitvā pitṝn snātvā mucyate brahmahatyayā //
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 32, 15.2 aśvamedhāvabhṛthake snātvā vā śudhyate naraḥ //
KūPur, 2, 33, 39.1 mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
KūPur, 2, 33, 53.1 akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
KūPur, 2, 33, 63.2 pramādād vai japet snātvā gāyatryaṣṭasahasrakam //
KūPur, 2, 33, 73.2 snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ //
KūPur, 2, 33, 80.2 chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam //
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
KūPur, 2, 33, 91.1 taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 34, 6.1 tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
KūPur, 2, 34, 26.2 tasyāṃ snātvā naro viprā brahmaloke mahīyate //
KūPur, 2, 34, 28.1 pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
KūPur, 2, 34, 42.1 tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 36, 4.1 snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥsaram /
KūPur, 2, 36, 6.1 tatra snātvā mahādevamabhyarcya vṛṣaketanam /
KūPur, 2, 36, 15.2 tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 36, 19.1 snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
KūPur, 2, 36, 20.2 tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
KūPur, 2, 36, 23.2 tatra snātvodakaṃ dattvā yogasiddhiṃ ca vindati //
KūPur, 2, 36, 28.2 tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet //
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 40.2 tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 27.3 tatra snātvā naro rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 39, 33.2 tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //
KūPur, 2, 39, 54.1 tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 74.2 tatra snātvā naro rājan punarjanma na vindati //
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 39, 81.1 eraṇḍīsaṃgame snātvā bhaktibhāvāt tu rañjitaḥ /
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 39, 98.2 amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam //
KūPur, 2, 40, 3.1 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
KūPur, 2, 40, 7.1 tatra snātvā naro rājan upavāsaparāyaṇaḥ /
KūPur, 2, 40, 9.3 tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati //
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 32.1 tatra snātvā naro rājan narmadodadhisaṃgame /
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 42, 10.2 tatra snātvā tīrthavare gosahasraphalaṃ labhet //
KūPur, 2, 42, 14.1 tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
Liṅgapurāṇa
LiPur, 1, 8, 36.1 ātmajñānāmbhasi snātvā sakṛdālipya bhāvataḥ /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 25, 7.1 anena vidhinā snātvā sakṛtpūjya ca śaṅkaram /
LiPur, 1, 25, 10.1 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati /
LiPur, 1, 25, 11.2 snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ //
LiPur, 1, 25, 15.2 mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam //
LiPur, 1, 25, 17.1 punaḥ snātvā parityajya tadvastraṃ malinaṃ tataḥ /
LiPur, 1, 27, 2.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca /
LiPur, 1, 29, 71.2 snātvāhṛtya ca dārānvai putrānutpādya suvratān //
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 43, 48.1 yaḥ pañcanadamāsādya snātvā japyeśvareśvaram /
LiPur, 1, 77, 53.2 snātvā teṣu naro bhaktyā tīrtheṣu dvijasattamāḥ //
LiPur, 1, 77, 54.2 prātaḥ snātvā muniśreṣṭhāḥ śivatīrtheṣu mānavaḥ //
LiPur, 1, 77, 55.2 madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ //
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 57.2 dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ //
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 89, 76.2 saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati //
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 89, 102.1 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati /
LiPur, 1, 89, 107.2 snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā //
LiPur, 1, 90, 19.2 rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā //
LiPur, 1, 92, 89.1 saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 5.2 snātvā sarvaiḥsmaran bhānumabhiṣekaṃ samācaret //
LiPur, 2, 26, 7.7 snātvācāmya tanuṃ kṛtvā samabhyukṣyāghamarṣaṇam /
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
Matsyapurāṇa
MPur, 57, 14.2 suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ //
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 83, 36.1 snātvātha gurave dadyānmadhyamaṃ parvatottamam /
MPur, 102, 13.1 evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ /
MPur, 104, 6.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 106, 27.2 tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate //
MPur, 106, 54.3 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 108, 25.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
MPur, 108, 28.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 108, 31.3 teṣu snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 112, 22.1 tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.2 tatra snātvā yathānyāyaṃ kṛtvā karma japādikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.3 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
Suśrutasaṃhitā
Su, Cik., 28, 12.1 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ /
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 3, 13, 8.2 dagdhvā grāmādbahiḥ snātvā sacailāḥ salilāśaye //
ViPur, 6, 2, 9.1 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
Viṣṇusmṛti
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 22, 79.1 vaktropahatas tūpoṣya snātvā pañcagavyena //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 64, 27.1 snātvācamya vidhivad upaspṛśet //
ViSmṛ, 68, 2.1 snātvā muktayor aśnīyāt //
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
YāSmṛ, 1, 328.2 vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 291.1 prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ /
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
Śatakatraya
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 15.2 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ //
BhāgPur, 3, 3, 26.1 tatra snātvā pitṝn devān ṛṣīṃś caiva tadambhasā /
BhāgPur, 4, 8, 43.1 snātvānusavanaṃ tasmin kālindyāḥ salile śive /
BhāgPur, 11, 6, 36.1 yatra snātvā dakṣaśāpād gṛhīto yakṣmaṇoḍurāṭ /
Bhāratamañjarī
BhāMañj, 1, 1251.1 hiraṇyabindostīrthe ca snātvā prācīṃ diśaṃ yayau /
BhāMañj, 10, 32.2 tatra bhāradvājaḥ snātvā tritakūpaṃ samāyayau //
BhāMañj, 10, 49.2 skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau //
BhāMañj, 10, 56.1 tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ /
BhāMañj, 10, 58.2 tatra snātvā ca dattvā ca plakṣaprasravaṇe tathā //
BhāMañj, 13, 105.1 tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ /
BhāMañj, 13, 1381.2 aśoke vimale snātvā rudrāṇīkūpamāptavān //
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1617.1 te snātvā puṇyatīrtheṣu puṣkarāhariṇīṃ yayuḥ /
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
Garuḍapurāṇa
GarPur, 1, 8, 1.2 bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
GarPur, 1, 32, 10.1 ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 48, 39.1 bhadraṃkarṇetyatha snātvā sūtravalkalajena tu /
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 52, 5.2 aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ //
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 81, 30.1 snātvā kanakhale tīrthe sa bhavenna punarbhave /
GarPur, 1, 83, 20.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 30.2 tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ //
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 57.2 śrāddhī māsapade snātvā vājapeyaphalaṃ labhet //
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 15.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 25.2 snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham //
GarPur, 1, 84, 30.2 pañcame 'hni gayālole snātvā vaṭatale tataḥ //
GarPur, 1, 85, 1.2 snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 97, 9.1 snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 121, 5.1 snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 123, 1.2 vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 130, 3.2 saptamyāṃ niyataḥ snātvā pūjayitvā divākaram //
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
Hitopadeśa
Hitop, 1, 17.1 tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Kathāsaritsāgara
KSS, 1, 7, 8.2 snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ //
KSS, 3, 2, 38.2 paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham //
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 4, 2, 102.1 tacca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
KSS, 4, 2, 109.2 snātvā sarasi tattīragataṃ haram apūjayat //
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
Kṛṣiparāśara
KṛṣiPar, 1, 130.2 snātvā gandhaiśca puṣpaiśca pūjayitvā yathāvidhi //
Maṇimāhātmya
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.2 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
Rasaratnākara
RRĀ, Ras.kh., 5, 15.2 amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet //
Rasārṇava
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
Skandapurāṇa
SkPur, 1, 5.2 snātvā tasminmahātīrthe praṇāmārthamupāgatam //
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Ānandakanda
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 19, 60.2 snātvā kauśeyeke rakte laghunyuṣṇe susāndrake //
ĀK, 1, 19, 151.2 uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 28.1 yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet /
GokPurS, 2, 38.2 koṭitīrthe naraḥ snātvā punarjanma na vindate //
GokPurS, 2, 60.1 te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe /
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 75.2 tataḥ samudre vidhivat snātvā piṇḍādikaṃ caret //
GokPurS, 2, 83.2 snātvā rudrapade caivam arcayitvā mahābalam //
GokPurS, 3, 23.1 snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ /
GokPurS, 3, 63.2 koṭitīrthe vidhānena snātvārcaya mahābalam //
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 3, 67.1 prātaḥ snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 6, 45.1 tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan /
GokPurS, 6, 51.2 tīrthe guhodake snātvā kumāreśvaram arcayet /
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 60.1 snātvā guhodake tīrthe kumāreśam apūjayat /
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 7, 75.1 tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca /
GokPurS, 8, 18.2 vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate //
GokPurS, 8, 44.1 ādau snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 9, 44.2 snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate //
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 71.1 snātvā sarveṣu tīrtheṣu talliṅgaṃ paripūjya ca /
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
GokPurS, 10, 15.2 brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca //
GokPurS, 10, 42.1 tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ /
GokPurS, 10, 50.2 sa snātvā koṭitīrthe tu pūjayitvā mahābalam //
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /
GokPurS, 11, 70.1 tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ /
GokPurS, 11, 70.2 gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam //
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 11, 80.2 snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau //
GokPurS, 12, 21.2 tattīrtheṣu naraḥ snātvā talliṅgaṃ paripūjayet //
GokPurS, 12, 39.1 gokarṇasthāni tīrthāni snātvā pūrya kamaṇḍalum /
GokPurS, 12, 59.3 śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite //
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
GokPurS, 12, 91.2 tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam //
Haribhaktivilāsa
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
HBhVil, 4, 1.1 snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt /
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 1.2 snātvā japet sa gāyatrīṃ pavitrāṃ vedamātaram //
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 9.2 vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 6, 49.2 tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet //
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 11, 52.1 snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet /
ParDhSmṛti, 12, 4.2 pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet //
ParDhSmṛti, 12, 11.2 tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ //
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 18.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
ParDhSmṛti, 12, 55.2 snātvāvalokayet sūryam ajñānāt spṛśate yadi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.2 snātvā niḥśeṣatīrtheṣu gatāste vindhyaparvatam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.2 mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.2 tatphalaṃ labhate martyo bhaktyā snātvā maheśvara //
SkPur (Rkh), Revākhaṇḍa, 7, 23.2 snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 8, 55.2 snātvā te sarvaṃ pāpaṃ nāśayantyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 34.2 snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 32.1 tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 65.1 snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet /
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 14.2 viśalyāsaṅgame snātvā sakṛttatphalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 24, 1.3 gatvā snātvā tapayitvā pitṝnviṣṇupuraṃ nayet //
SkPur (Rkh), Revākhaṇḍa, 24, 3.1 saṃgatā revayā tatra snātvā pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 25, 2.1 tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi /
SkPur (Rkh), Revākhaṇḍa, 28, 130.2 tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 9.2 tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 4.2 tatra snātvā vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 36, 16.2 tasmiṃstīrthe naraḥ snātvā vidhipūrvaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 2.3 nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 25.1 tattīrthe vidhivat snātvā kapilāyāḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 19.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 24.1 tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 42, 68.1 pippalādo gate deve snātvā tatra mahāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 42, 69.1 tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 2.1 tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 51, 19.1 tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 55, 23.3 śūlabhede naraḥ snātvā dṛṣṭvā śūladharaṃ sakṛt //
SkPur (Rkh), Revākhaṇḍa, 56, 11.1 tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 33.1 snātvā snātvā pūjya viprān bhaktipūrvam atandritā /
SkPur (Rkh), Revākhaṇḍa, 56, 33.1 snātvā snātvā pūjya viprān bhaktipūrvam atandritā /
SkPur (Rkh), Revākhaṇḍa, 56, 37.1 atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 42.2 snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 46.2 tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 111.2 śucayaste janāḥ sarve snātvā devāśilopari //
SkPur (Rkh), Revākhaṇḍa, 59, 6.1 sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 61.2 snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 64, 2.1 tatra snātvā naro rājan mucyate brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 71, 3.2 aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 79, 6.2 tasmiṃstīrthe naraḥ snātvā vidhivaddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 8.1 tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 80, 9.1 tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet /
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 3.1 tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 82, 4.1 bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 6.1 tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 82, 7.1 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 82, 8.2 āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 84, 13.1 tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 84, 18.1 tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 99.2 śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 93, 8.2 yastatra vidhivatsnātvā dānaṃ preteṣu yacchati //
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 19.2 snātvā paramayā bhaktyā dānaṃ dadyād dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 70.1 eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati /
SkPur (Rkh), Revākhaṇḍa, 103, 76.1 eraṇḍyāḥ saṅgame snātvā revāyā vimale jale /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 104, 3.2 suvarṇaśilake snātvā pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 109, 13.1 cakratīrthe tu yaḥ snātvā pūjayed devamacyutam /
SkPur (Rkh), Revākhaṇḍa, 109, 14.1 tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 110, 4.1 snātvā dattvā dvijātibhyo dānāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 111, 38.1 skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 10.1 tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 3.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 114, 2.1 ayonije naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 115, 9.1 tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 2.1 tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 118, 39.1 indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 40.1 indratīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 21.1 kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 120, 24.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 17.1 somatīrthe naraḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 121, 20.2 candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 24.2 candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 122, 35.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 124, 1.3 tatra tīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 19.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 125, 32.1 candrasūryagrahe snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 126, 2.1 tatra tīrthe naraḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 126, 14.1 tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 3.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 128, 5.2 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam //
SkPur (Rkh), Revākhaṇḍa, 129, 4.1 śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 129, 7.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 3.1 tatra tīrthe tu yaḥ snātvā pūjayed dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 132, 7.1 prabhāte vimale snātvā tatra tīrthe jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 133, 40.1 yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 41.1 pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 45.1 vāteśvare naraḥ snātvā sampūjya ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 46.2 snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 134, 2.1 tatra tīrthe tu ye snātvā pūjayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 136, 18.2 āgatā narmadātīre tīrthe snātvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 136, 21.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 137, 8.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 9.1 snātvā sa vimale toye saṃsthāpya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 138, 10.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 140, 6.1 tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 140, 9.1 tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 140, 11.2 tatphalaṃ samavāpnoti snātvā nandāhrade nṛpa //
SkPur (Rkh), Revākhaṇḍa, 141, 8.2 tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 3.1 yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 79.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 143, 3.2 tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 9.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 58.1 anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /
SkPur (Rkh), Revākhaṇḍa, 146, 91.1 snātvā tu vimale toye darbhagranthiṃ nibandhayet /
SkPur (Rkh), Revākhaṇḍa, 146, 98.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 100.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 102.2 tatra tīrthe naraḥ snātvā nārī vā bhaktitatparā /
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 146, 114.2 tatra tīrthe naraḥ snātvā yaḥ paśyati janārdanam //
SkPur (Rkh), Revākhaṇḍa, 147, 2.1 tatra tīrthe tu yaḥ snātvā pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 147, 3.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 41.1 tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 42.1 prabhāte vimale prāpte snātvā pūjya divākaram /
SkPur (Rkh), Revākhaṇḍa, 151, 3.1 tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam /
SkPur (Rkh), Revākhaṇḍa, 152, 2.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 153, 39.2 snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 154, 6.1 tatra tīrthe tu yaḥ snātvā vīkṣetkalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 10.2 tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 4.1 madhyāhnasamaye snātvā paśyatyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 156, 5.2 brahmaviṣṇumahādevān snātvā paśyati taddine //
SkPur (Rkh), Revākhaṇḍa, 156, 6.2 kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 156, 26.2 śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 4.1 huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam /
SkPur (Rkh), Revākhaṇḍa, 158, 5.1 saṅgame tatra yaḥ snātvā pūjayet saṅgameśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 2.1 tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 159, 52.1 tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 91.3 snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 161, 5.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 162, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 162, 3.1 tatra tīrthe tu yaḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 163, 2.2 prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 164, 6.2 dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam //
SkPur (Rkh), Revākhaṇḍa, 164, 9.2 sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 10.2 tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 164, 12.2 snātvā paśyanti deveśaṃ sāṃvaureśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 165, 3.1 tatra tīrthe naraḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 4.2 tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam //
SkPur (Rkh), Revākhaṇḍa, 166, 2.1 tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 15.1 tasmiṃstīrthe naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 167, 22.2 narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 32.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 169, 2.2 tatra snātvā mahārāja mucyate pāpakañcukāt //
SkPur (Rkh), Revākhaṇḍa, 172, 37.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 12.2 snātvā tatra vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 175, 12.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 175, 13.2 tatra snātvā vidhānena bhaktyā dānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 176, 32.1 devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa /
SkPur (Rkh), Revākhaṇḍa, 177, 3.2 bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 177, 13.1 tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 28.2 śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 30.2 śaṅkhoddhāre naraḥ snātvā pūjayed balakeśavau //
SkPur (Rkh), Revākhaṇḍa, 178, 32.1 tasminparvaṇi tatsarvaṃ tatra snātvā vyapohaya /
SkPur (Rkh), Revākhaṇḍa, 178, 34.1 tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata /
SkPur (Rkh), Revākhaṇḍa, 179, 5.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 10.2 snātvā tatra vidhānena dīpakānāṃ śataṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 180, 2.1 yatra gatvā mahārāja snātvā sampūjya ceśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 180, 66.1 tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 182, 40.2 vṛṣakhāte naraḥ snātvā pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 182, 41.2 bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 49.1 tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 50.1 tatra tīrthe tu yaḥ snātvā caitre māsi samācaret /
SkPur (Rkh), Revākhaṇḍa, 182, 64.1 devakhāte naraḥ snātvā piṇḍadānādisatkriyām /
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 16.2 tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 184, 3.1 tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 186, 37.2 garuḍo 'pi tataḥ snātvā sampūjya kanakeśvarīm //
SkPur (Rkh), Revākhaṇḍa, 186, 38.2 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 6.2 snātvā revājale puṇye taddinaṃ samupoṣayet //
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 190, 19.1 somatīrthe tu yaḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 190, 21.1 candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 190, 27.2 candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 31.2 candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 191, 17.2 prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 78.1 snātvātra tridaśeśānā yat phalaṃ samprapadyate /
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 195, 8.2 snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 195, 13.2 devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati //
SkPur (Rkh), Revākhaṇḍa, 195, 16.2 devatīrthe naro nārī snātvā niyatamānasau //
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 38.1 snātvā revājale puṇye pradadyādadhikaṃ vratī /
SkPur (Rkh), Revākhaṇḍa, 196, 2.1 haṃsatīrthe naraḥ snātvā dānaṃ dattvā ca kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 94.2 snātvā nārī tṛtīyāyāṃ māṃ samabhyarcya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 112.2 tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 14.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 204, 8.2 revāyā uttare kūle snātvā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 15.1 paitāmahe naraḥ snātvā pūjayanpārvatīpatim /
SkPur (Rkh), Revākhaṇḍa, 206, 7.1 tatra tīrthe tu yo bhaktyā snātvā viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 1.3 yatra snātvā divaṃ yānti mṛtāśca na punarbhavam //
SkPur (Rkh), Revākhaṇḍa, 207, 2.1 tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 210, 6.1 tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 211, 8.2 gate cādarśanaṃ deve snātvābhyukṣya samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 2.2 tatra snātvā naro rājan rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 217, 2.2 tatra snātvā vidhānena mucyate brahmahatyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 33.2 snātvā ca teṣām asṛjā tarpayiṣyāmi te patim //
SkPur (Rkh), Revākhaṇḍa, 218, 56.2 tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 220, 17.1 saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 220, 39.1 snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 40.2 snātvā tīrthavare tasmindānaṃ dadyād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /
SkPur (Rkh), Revākhaṇḍa, 220, 45.1 tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 221, 25.1 tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 222, 11.2 tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 224, 4.1 snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 225, 15.2 alikāpi tato bhaktyā snātvā saṃsthāpya śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 225, 19.2 snātvā sampūjayedbhaktyā mahādevamumāyutam //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 226, 19.1 tatra snātvā naro nārī pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 35.1 snātvā tīrthābhigamanaṃ haviṣyaikānnabhojanam /
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
SkPur (Rkh), Revākhaṇḍa, 227, 61.2 tatra vikhyātadeveśaṃ snātvā dṛṣṭvābhipūjya ca //
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 8.1 sakṛtsnātvā tathā śrutvā narmadāyāṃ phalaṃ hi tat /
Sātvatatantra
SātT, 7, 30.1 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 31.2 snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati //
UḍḍT, 8, 4.2 snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ //