Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (prophesy about the) kaliyuga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vyāsaś cāha mahābuddhir yad atraiva hi vastuni / (1.2) Par.?
tacchrūyatāṃ mahābhāga gadato mama tattvataḥ // (1.3) Par.?
kasmin kāle 'lpako dharmo dadāti sumahat phalam / (2.1) Par.?
munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham // (2.2) Par.?
saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim / (3.1) Par.?
yayus te saṃśayaṃ praṣṭuṃ maitreya munipuṃgavāḥ // (3.2) Par.?
dadṛśus te muniṃ tatra jāhnavīsalile dvija / (4.1) Par.?
vedavyāsaṃ mahābhāgam ardhasnātaṃ sutaṃ mama // (4.2) Par.?
snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ / (5.1) Par.?
tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ // (5.2) Par.?
magno 'tha jāhnavītoyād utthāyāha suto mama / (6.1) Par.?
vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ / (6.2) Par.?
teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale // (6.3) Par.?
utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt // (7.1) Par.?
nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ / (8.1) Par.?
yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ // (8.2) Par.?
tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam / (9.1) Par.?
upatasthur mahābhāgā munayas te sutaṃ mama // (9.2) Par.?
kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān / (10.1) Par.?
kimartham āgatā yūyam iti satyavatīsutaḥ // (10.2) Par.?
tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ / (11.1) Par.?
alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā // (11.2) Par.?
kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ / (12.1) Par.?
yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ // (12.2) Par.?
tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune / (13.1) Par.?
tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam // (13.2) Par.?
ity ukto munibhir vyāsaḥ prahasyedam athābravīt / (14.1) Par.?
śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti // (14.2) Par.?
yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat / (15.1) Par.?
dvāpare tacca māsena ahorātreṇa tat kalau // (15.2) Par.?
tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ / (16.1) Par.?
prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam // (16.2) Par.?
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan / (17.1) Par.?
yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // (17.2) Par.?
dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau / (18.1) Par.?
svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ // (18.2) Par.?
vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ / (19.1) Par.?
tataḥ svadharmasamprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // (19.2) Par.?
vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām / (20.1) Par.?
patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā // (20.2) Par.?
asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu / (21.1) Par.?
bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // (21.2) Par.?
pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ / (22.1) Par.?
jayanti te nijāṃllokān kleśena mahatā dvijāḥ // (22.2) Par.?
dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān / (23.1) Par.?
nijāñjayati vai lokāñśūdro dhanyataras tataḥ // (23.2) Par.?
bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ / (24.1) Par.?
niyamo muniśārdūlās tenāsau sādhv itīritam // (24.2) Par.?
svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā / (25.1) Par.?
pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi // (25.2) Par.?
tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ / (26.1) Par.?
tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // (26.2) Par.?
ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ / (27.1) Par.?
nijāñjayati vai lokān prājāpatyādikān kramāt // (27.2) Par.?
yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā / (28.1) Par.?
kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ // (28.2) Par.?
nātikleśena mahatā tān eva puruṣo yathā / (29.1) Par.?
tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām // (29.2) Par.?
etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ / (30.1) Par.?
tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam // (30.2) Par.?
parāśara uvāca / (31.1) Par.?
tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune / (31.2) Par.?
anyasminn eva tat praśne yathāvat kathitaṃ tvayā // (31.3) Par.?
tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ / (32.1) Par.?
vismayotphullanayanāṃs tāpasāṃs tān upāgatān // (32.2) Par.?
mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā / (33.1) Par.?
tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam // (33.2) Par.?
svalpena hi prayatnena dharmaḥ sidhyati vai kalau / (34.1) Par.?
narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // (34.2) Par.?
śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ / (35.1) Par.?
tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // (35.2) Par.?
tatas tritayam apy etan mama dhanyatamaṃ matam / (36.1) Par.?
dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu // (36.2) Par.?
bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā / (37.1) Par.?
apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // (37.2) Par.?
parāśara uvāca / (38.1) Par.?
tataḥ sampūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ / (38.2) Par.?
yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ // (38.3) Par.?
bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā / (39.1) Par.?
atyantaduṣṭasya kaler ayam eko mahān guṇaḥ // (39.2) Par.?
yaccāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim / (40.1) Par.?
prākṛtām antarālāṃ ca tām apy eṣa vadāmi te // (40.2) Par.?
Duration=0.1499080657959 secs.