Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
Aitareyabrāhmaṇa
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 27.2 taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 34.2 taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 7.3 āvir asy āvir mā kuru /
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 2, 30.0 uccair adaḥ kurvomiti //
DrāhŚS, 12, 4, 22.2 tena mā vājinaṃ kuru tasya te vājipītasyopahūtaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 13, 3.3 taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
Jaiminīyabrāhmaṇa
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
Kauśikasūtra
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 17.0 nāma me kurvity abravīt //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 35.0 caturthaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 3.0 pañcamaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 15.0 ṣaṣṭhaṃ me nāma kurv ity abravīt //
KauṣB, 6, 3, 27.0 saptamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 17.12 karma kuru /
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Mānavagṛhyasūtra
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 1, 22, 17.3 yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.5 tān indriyāvataḥ kuru /
Taittirīyasaṃhitā
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
Vārāhagṛhyasūtra
VārGS, 5, 27.2 suśravaḥ suśravasaṃ māṃ kuru /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 4, 7, 19.1 pratyabhyanujñā kriyatāṃ kuruṣva kurv iti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 9, 3.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 4.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 5.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 6.2 tena mukhena māṃ annādaṃ kuru //
ŚāṅkhĀ, 4, 9, 7.2 tena mukhena mām annādaṃ kuru /
ŚāṅkhĀ, 12, 1, 2.2 tena mā varcasā tvam agne varcasvinaṃ kuru //
Ṛgveda
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
Ṛgvedakhilāni
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 2, 10.2 mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ //
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 6, 10.1 priyam mā kuru deveṣu priyaṃ rājasu mā kuru /
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
Avadānaśataka
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
Aṣṭasāhasrikā
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
Buddhacarita
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
Lalitavistara
LalVis, 6, 47.4 te tadā āhus tena hi devānāmindra tathā kuru yathāsya kṣipraṃ darśanaṃ bhavet /
Mahābhārata
MBh, 1, 7, 18.3 sa tathā kuru lokeśa nocchidyeran kriyā yathā //
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 37, 27.6 parikṣito mahābhāga tathā kuru yatavrata //
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 65, 25.2 cara tasya tapovighnaṃ kuru me priyam uttamam //
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 71, 11.1 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam /
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 97, 11.2 dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān /
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 107, 31.3 ekena kuru vai kṣemaṃ lokasya ca kulasya ca //
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 115, 9.4 kulasya mama saṃtānaṃ lokasya ca kuru priyam //
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 119, 38.53 śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha /
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 129, 18.5 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 129, 18.74 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 130, 1.37 yathā na vācyatāṃ putra gacchema ca tathā kuru /
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 132, 7.2 vāraṇāvatam adyaiva yathā yāsi tathā kuru //
MBh, 1, 139, 10.2 bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 143, 19.35 prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru //
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 161, 11.3 tasmāt kuru viśālākṣi mayyanukrośam aṅgane //
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 171, 17.4 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā //
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 195, 10.2 dharmaṃ kuru kulocitam /
MBh, 1, 195, 12.2 anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru //
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi //
MBh, 1, 199, 24.6 tasmāt tvam api kaunteya śāsanaṃ kuru māciram /
MBh, 1, 199, 49.22 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai /
MBh, 1, 203, 18.3 prārthanīyena rūpeṇa kuru bhadre pralobhanam //
MBh, 1, 203, 19.2 virodhaḥ syād yathā tābhyām anyonyena tathā kuru //
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.172 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 1, 212, 1.174 paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi /
MBh, 1, 212, 1.211 kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca /
MBh, 1, 224, 15.2 avamanyeta taṃ loko yathecchasi tathā kuru //
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 11, 67.1 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava /
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 18, 12.2 mama kāryaṃ jagatkāryaṃ tathā kuru narottama //
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 68, 40.2 kartāhaṃ karmaṇastasya kuru kāryāṇi sarvaśaḥ //
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ //
MBh, 3, 33, 8.1 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ /
MBh, 3, 48, 29.1 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava /
MBh, 3, 51, 29.2 asmākaṃ kuru sāhāyyaṃ dūto bhava narottama //
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 57, 16.2 śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ /
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 33.2 mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 115.2 sarvathā kuru naḥ svasti rakṣasvāsmān anindite //
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 73, 2.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke /
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 109, 18.2 kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ //
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 3, 140, 8.2 durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru //
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 190, 33.3 prasādaṃ kuru /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 207, 16.2 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ /
MBh, 3, 235, 10.2 jānāti dharmarājo hi śrutvā kuru yathecchasi //
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 265, 8.2 prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te //
MBh, 3, 266, 63.2 pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ //
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 285, 7.3 mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama //
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 25, 17.2 kuru kāryaṃ yathotsāhaṃ manyase yannarādhipa //
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 55, 3.2 tad adya kuru rādheya kurumadhye mayā saha //
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 62, 20.2 śrutvā tad api kauravya yathā śreyastathā kuru //
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 76, 20.2 tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram //
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 131, 19.1 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ /
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 144, 2.1 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru /
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 157, 7.3 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim //
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 186, 6.1 yathāha bharataśreṣṭha nāradas tat tathā kuru /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 192, 14.2 purasyāsyāvināśāya tacca rājaṃstathā kuru //
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 38.2 śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām //
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, BhaGī 2, 48.1 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya /
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 6, 48, 37.1 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ /
MBh, 6, 55, 43.2 iti tat kuru kaunteya satyaṃ vākyam ariṃdama //
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 61, 63.2 jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho //
MBh, 6, 83, 16.2 prativyūhaṃ tvam api hi kuru pārṣata māciram //
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 102, 34.1 iti tat kuru kaunteya satyaṃ vākyam ariṃdama /
MBh, 6, 103, 43.2 ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava //
MBh, 6, 104, 53.2 tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 47, 29.2 athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru //
MBh, 7, 54, 10.1 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava /
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 69, 18.1 sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 74, 40.3 tvam apyatra yathānyāyaṃ kuru kāryam anantaram //
MBh, 7, 77, 7.2 sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya //
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 123, 6.2 yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya //
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 17, 94.2 sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava /
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 24, 56.2 kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 8, 26, 19.2 tat karma kuru rādheya vajrapāṇir ivāparaḥ //
MBh, 8, 26, 21.2 pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt //
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 57, 32.1 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 69, 15.2 kṣipram uttarakālāni kuru kāryāṇi pārthiva //
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 10, 5, 8.2 kuru me vacanaṃ tāta yena paścānna tapyase //
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 18, 26.2 mahādevaprasādaḥ sa kuru kāryam anantaram //
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 19, 1.3 ubhayaṃ vedavacanaṃ kuru karma tyajeti ca //
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 40, 21.2 kṣipram uttarakālāni kuru kāryāṇi pāṇḍava //
MBh, 12, 62, 5.2 vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 27.2 jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru //
MBh, 12, 83, 58.2 adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru /
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 148, 19.2 ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param //
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vā vinaye nau samādhaya //
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 258, 54.2 saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika //
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 297, 11.1 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ /
MBh, 12, 306, 7.1 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 10, 24.2 pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru //
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 21, 20.3 kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama //
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 51, 7.3 sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru //
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
MBh, 14, 88, 10.2 kuru kāryāṇi kaunteya hayamedhārthasiddhaye //
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
Rāmāyaṇa
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Bā, 23, 28.2 manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ //
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 70, 22.2 pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru //
Rām, Bā, 70, 23.2 phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru /
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 9, 41.2 uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 18, 38.2 śāpitāsi mama prāṇaiḥ kuru svastyayanāni me /
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 70, 2.2 prāptakālaṃ narapateḥ kuru saṃyānam uttaram //
Rām, Ay, 72, 8.2 seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 100, 16.2 pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru //
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 32, 21.1 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
Rām, Ār, 37, 19.2 raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ār, 67, 23.2 kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ //
Rām, Ār, 68, 13.1 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 13, 23.1 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ /
Rām, Ki, 14, 6.2 saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ //
Rām, Ki, 14, 15.2 sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ //
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 26, 12.1 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru /
Rām, Ki, 26, 12.2 tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasam //
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Su, 1, 85.1 kuru sācivyam asmākaṃ na naḥ kāryam atikramet /
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 30.2 yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki //
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 35, 40.2 viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam //
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Yu, 2, 9.2 tasya rākṣasarājasya tathā tvaṃ kuru rāghava //
Rām, Yu, 21, 13.1 purā prākāram āyāti kṣipram ekataraṃ kuru /
Rām, Yu, 22, 39.1 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ /
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Rām, Yu, 70, 3.1 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ /
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 104, 18.1 citāṃ me kuru saumitre vyasanasyāsya bheṣajam /
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 67, 12.3 pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava //
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 80, 6.2 praśādhi māṃ somasuta yathecchasi tathā kuru //
Saundarānanda
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 16, 41.1 tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Śvetāśvataropaniṣad
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Agnipurāṇa
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
Amaruśataka
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
Bhallaṭaśataka
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
Bodhicaryāvatāra
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 5, 70.2 yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye //
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 18, 427.2 svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti //
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 27, 25.1 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam /
Daśakumāracarita
DKCar, 1, 5, 20.2 mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam //
DKCar, 2, 6, 187.1 tena sudṛṣṭāṃ māṃ kuru //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 2, 66.0 atraiva tiṣṭha āvāryāṃ vyāpāraṃ kuru //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 463.0 tvameṣāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 18, 140.1 gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 303.1 sa rājñābhihito yathābhipretaṃ kuru //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 523.1 tayā vṛddhayā abhihitaṃ yathepsitaṃ kuru //
Divyāv, 19, 415.1 evaṃ kuru //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Harivaṃśa
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 13, 71.2 śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam //
Kirātārjunīya
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 13, 13.1 kuru tāta tapāṃsy amārgadāyī vijayāyetyalam anvaśān munir mām /
Kumārasaṃbhava
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 4, 19.2 tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me //
KumSaṃ, 4, 35.2 kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām //
Kūrmapurāṇa
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
Laṅkāvatārasūtra
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
Liṅgapurāṇa
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 73.1 rākṣasānāmabhāvāya kuru sarveśvarārcanam /
LiPur, 1, 92, 144.2 sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama //
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 105, 16.2 tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ //
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 2, 1, 59.1 āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham /
LiPur, 2, 5, 73.2 tathā kuru jagannātha mama cedicchasi priyam //
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
Matsyapurāṇa
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 11, 27.1 tasmātprasādaṃ kuru me yadyanugrahabhāgaham /
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 25, 15.1 bhajamānānbhajasvāsmānkuru sāhāyyamuttamam /
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 48, 72.3 toṣitaśca yathāśakti prasādaṃ kuru me prabho //
MPur, 69, 56.2 kuru vratamidaṃ samyaksnehāttava mayeritam //
MPur, 70, 53.2 tathā mamāpi deveśa śarīre sve kuru prabho //
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 100, 33.3 kuru rājendra nirvāṇamavaśyaṃ samavāpsyasi //
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
Meghadūta
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Nāṭyaśāstra
NāṭŚ, 1, 79.2 kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate //
Suśrutasaṃhitā
Su, Ka., 7, 62.1 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt /
Viṣṇupurāṇa
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 11, 22.2 tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 7, 57.1 tataḥ kuru jagatsvāminprasādamavasīdataḥ /
ViPur, 5, 38, 90.2 paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
Viṣṇusmṛti
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.3 dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru //
Aṣṭāvakragīta, 15, 2.2 etāvad eva vijñānaṃ yathecchasi tathā kuru //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 3, 12, 8.2 nāmāni kuru me dhātaḥ sthānāni ca jagadguro //
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 27, 26.1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
Bhāratamañjarī
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham //
BhāMañj, 5, 367.1 prajñānayana tāṃ satyāṃ kuru rājannito diśam /
BhāMañj, 6, 47.1 niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ /
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
Garuḍapurāṇa
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 19, 14.4 oṃ kuru kule svāhā //
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 84, 35.1 mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
GarPur, 1, 89, 9.2 satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham //
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili //
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 5, 13.2 na kuru nitambini gamanavilambanam anusara tam hṛdayeśam //
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 9, 3.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 7.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 15.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave mā kuru mānini mānam aye //
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
GītGov, 12, 2.1 kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam /
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
GītGov, 12, 28.1 mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare /
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Kathāsaritsāgara
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 1, 6, 7.1 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 2, 5, 115.2 guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru //
KSS, 2, 5, 137.2 tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 219.2 śarīraṃ sundara mayā kuru pāṇigrahaṃ mama //
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 3, 202.1 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
KSS, 5, 3, 217.1 tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
Kṛṣiparāśara
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
Mātṛkābhedatantra
MBhT, 2, 20.1 mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ /
Rasahṛdayatantra
RHT, 11, 10.2 bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //
Rasamañjarī
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
Rasaprakāśasudhākara
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 3, 7.2 uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 5, 85.1 gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /
RPSudh, 7, 38.2 aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //
RPSudh, 11, 106.1 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru /
Rasaratnasamuccaya
RRS, 9, 20.1 sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
RRS, 13, 62.2 gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet //
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 7, 69.1 oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ /
Rasendracintāmaṇi
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
Rasādhyāya
RAdhy, 1, 107.1 bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /
RAdhy, 1, 264.1 pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
Rasārṇava
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 4, 11.1 sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 56.1 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 231.1 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
Rājanighaṇṭu
RājNigh, Rogādivarga, 53.3 tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha //
Skandapurāṇa
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
Tantrāloka
TĀ, 1, 121.1 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti /
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
TĀ, 16, 75.2 tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.1 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.1 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
Ānandakanda
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 23, 268.1 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
Āryāsaptaśatī
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Śukasaptati
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śyainikaśāstra
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Gheraṇḍasaṃhitā
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 6, 56.2 mama rājyaṃ yathā prāpsye tathā kuru mahāmate //
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
Haribhaktivilāsa
HBhVil, 3, 131.1 devaprapannārtihara prasādaṃ kuru keśava /
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
HBhVil, 4, 239.2 ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam /
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 55.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
HYP, Caturthopadeśaḥ, 55.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
Kokilasaṃdeśa
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
Mugdhāvabodhinī
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
Rasakāmadhenu
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 1, 229.2 mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //
Rasasaṃketakalikā
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
Rasārṇavakalpa
RAK, 1, 64.2 gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam //
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 118.2 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru //
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 45, 26.2 kuru niṣkaṇṭakaṃ rājyaṃ svarge devapatiryathā //
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 56, 91.1 arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau //
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 69, 4.2 prasādaṃ kuru me śambho pratijanmani śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 85, 23.3 śāpasyopaśamaṃ deva kuru śarma mama prabho //
SkPur (Rkh), Revākhaṇḍa, 86, 8.4 kṛpāṃ kuru mahādeva mama rogaṃ vināśaya //
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 171, 51.1 svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru /
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 181, 65.3 saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru //
SkPur (Rkh), Revākhaṇḍa, 183, 10.2 tathā kuru maheśāna prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 209, 20.2 pacanādyaṃ baṭo karma kuru kramata āgatam //
SkPur (Rkh), Revākhaṇḍa, 218, 48.2 sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 220, 26.2 sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
Sātvatatantra
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //
UḍḍT, 2, 38.2 uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 9, 25.2 ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru //
UḍḍT, 9, 49.1 uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā /
UḍḍT, 9, 51.1 uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 15, 1.2 kuru ity akṣaradvayam aparakoṇe likhet /