Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ / (1.2) Par.?
āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam // (1.3) Par.?
bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ / (2.1) Par.?
tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ // (2.2) Par.?
somārhāvaśvināvetāvadya prabhṛti bhārgava / (3.1) Par.?
bhaviṣyataḥ satyam etad vaco brahman bravīmi te // (3.2) Par.?
na te mithyā samārambho bhavatveṣa paro vidhiḥ / (4.1) Par.?
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi // (4.2) Par.?
somārhāvaśvināvetau yathaivādya kṛtau tvayā / (5.1) Par.?
bhūya eva tu te vīryaṃ prakāśed iti bhārgava // (5.2) Par.?
sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti / (6.1) Par.?
ato mayaitad vihitaṃ tava vīryaprakāśanam / (6.2) Par.?
tasmāt prasādaṃ kuru me bhavatvetad yathecchasi // (6.3) Par.?
evam uktasya śakreṇa cyavanasya mahātmanaḥ / (7.1) Par.?
sa manyur vyagamacchīghraṃ mumoca ca puraṃdaram // (7.2) Par.?
madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān / (8.1) Par.?
akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ // (8.2) Par.?
tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā / (9.1) Par.?
aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam // (9.2) Par.?
vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ / (10.1) Par.?
sukanyayā sahāraṇye vijahārānuraktayā // (10.2) Par.?
tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate / (11.1) Par.?
atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya // (11.2) Par.?
etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata / (12.1) Par.?
saindhavāraṇyam āsādya kulyānāṃ kuru darśanam / (12.2) Par.?
puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa // (12.3) Par.?
ārcīkaparvataś caiva nivāso vai manīṣiṇām / (13.1) Par.?
sadāphalaḥ sadāsroto marutāṃ sthānam uttamam / (13.2) Par.?
caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira // (13.3) Par.?
etaccandramasas tīrtham ṛṣayaḥ paryupāsate / (14.1) Par.?
vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca // (14.2) Par.?
śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca / (15.1) Par.?
sarvāṇyanuparikramya yathākāmam upaspṛśa // (15.2) Par.?
śaṃtanuś cātra kaunteya śunakaś ca narādhipa / (16.1) Par.?
naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam // (16.2) Par.?
iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ / (17.1) Par.?
ārcīkaparvate tepus tān yajasva yudhiṣṭhira // (17.2) Par.?
iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate / (18.1) Par.?
yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ // (18.2) Par.?
yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana / (19.1) Par.?
sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ // (19.2) Par.?
etat prasravaṇaṃ puṇyam indrasya manujādhipa / (20.1) Par.?
yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ // (20.2) Par.?
iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ / (21.1) Par.?
maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ // (21.2) Par.?
eṣā sā yamunā rājan rājarṣigaṇasevitā / (22.1) Par.?
nānāyajñacitā rājan puṇyā pāpabhayāpahā // (22.2) Par.?
atra rājā maheṣvāso māndhātāyajata svayam / (23.1) Par.?
sahadevaś ca kaunteya somako dadatāṃ varaḥ // (23.2) Par.?
Duration=0.083369016647339 secs.