Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 4, 31.2 viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti //
BCar, 4, 51.1 mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ /
BCar, 6, 51.2 tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ //
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
Carakasaṃhitā
Ca, Sū., 16, 31.2 śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Mahābhārata
MBh, 1, 1, 214.12 śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ /
MBh, 1, 2, 33.2 bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ /
MBh, 1, 27, 35.2 tasyaitat karma sumahacchrūyatāṃ bhṛgunandana //
MBh, 1, 147, 2.2 mamāpi śrūyatāṃ kiṃcic chrutvā ca kriyatāṃ kṣamam //
MBh, 1, 192, 7.81 vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ /
MBh, 2, 15, 4.2 yathāhaṃ vimṛśāmyekastat tāvacchrūyatāṃ mama /
MBh, 3, 1, 21.1 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ /
MBh, 3, 2, 19.1 śrūyatāṃ cābhidhāsyāmi janakena yathā purā /
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 240, 5.1 śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa /
MBh, 3, 266, 16.2 śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ //
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 4, 43, 5.2 śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva //
MBh, 4, 47, 16.2 atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate /
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 12, 115, 2.2 śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate /
MBh, 12, 201, 2.2 śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi /
MBh, 12, 236, 3.1 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām /
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
MBh, 12, 291, 13.2 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat /
MBh, 12, 298, 8.2 śrūyatām avanīpāla yad etad anupṛcchasi /
MBh, 12, 300, 17.2 adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām //
MBh, 12, 306, 35.2 śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha //
MBh, 12, 308, 19.1 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam /
MBh, 13, 4, 1.2 śrūyatāṃ pārtha tattvena viśvāmitro yathā purā /
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 73, 2.3 dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 132, 4.3 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ //
MBh, 14, 23, 13.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 16.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 19.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 82, 6.1 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam /
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 14, 96, 2.3 śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī //
MBh, 15, 24, 7.2 anayā śakyam adyeha śrūyatāṃ ca vaco mama //
Manusmṛti
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 5, 3.2 śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati //
ManuS, 11, 162.2 steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ //
Rāmāyaṇa
Rām, Bā, 1, 6.2 śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt //
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 4, 25.1 śrūyatām idam ākhyānam anayor devavarcasoḥ /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 50, 16.1 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ /
Rām, Bā, 52, 8.2 śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada //
Rām, Bā, 65, 7.2 śrūyatām asya dhanuṣo yad artham iha tiṣṭhati //
Rām, Bā, 71, 4.1 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama //
Rām, Bā, 73, 11.2 uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam //
Rām, Ay, 9, 5.1 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me /
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ār, 8, 10.2 kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama //
Rām, Ār, 16, 17.2 śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama //
Rām, Ār, 34, 1.1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
Rām, Ār, 68, 11.1 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ /
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 12, 29.1 sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām /
Rām, Ki, 15, 8.2 śrūyatām abhidhāsyāmi yannimittaṃ nivāryase //
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 45, 2.2 śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha //
Rām, Ki, 57, 18.2 śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 58, 6.1 śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam /
Rām, Ki, 58, 25.1 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam /
Rām, Su, 48, 16.2 śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho //
Rām, Yu, 3, 7.1 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ /
Rām, Yu, 72, 10.1 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ /
Rām, Yu, 93, 14.1 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ /
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 12, 5.2 śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama //
Rām, Utt, 18, 27.2 śrūyatāṃ prītisaṃyuktaṃ vacaḥ pattraratheśvara //
Rām, Utt, 21, 5.2 śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām //
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 22.2 śrūyatām asya pāpasya karmaṇaḥ phalam āgatam //
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 30, 10.2 śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe //
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Bodhicaryāvatāra
BoCA, 10, 37.2 dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 34.2 svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau //
BKŚS, 2, 48.1 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ /
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 2, 75.2 bhavadīyo bhavān eva sarvathā śrūyatām idam //
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 5, 179.1 śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ /
BKŚS, 5, 200.2 bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam //
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 13, 51.1 śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā /
BKŚS, 17, 104.2 śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ //
BKŚS, 18, 203.1 śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ /
BKŚS, 18, 332.1 kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam /
BKŚS, 18, 542.2 śrūyatām iti bhāṣitvā tayor vṛttam avartayat //
BKŚS, 20, 168.2 nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka //
BKŚS, 20, 334.2 bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti //
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 92.1 athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam /
BKŚS, 24, 52.1 tatas tam uktavān asmi śrūyatām yadi na śrutam /
BKŚS, 25, 15.1 śrūyatām ṛṣidattā me yatra netrapathaṃ gatā /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
BKŚS, 26, 22.1 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 28, 48.1 bahu śrotavyam atrāsti krameṇa śrūyatām iti /
Daśakumāracarita
DKCar, 2, 2, 30.1 bhavatu śrūyatām //
DKCar, 2, 2, 74.1 so 'brūta saumya śrūyatām //
DKCar, 2, 4, 7.0 sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti //
DKCar, 2, 4, 150.0 śrūyatām //
DKCar, 2, 5, 80.1 śrūyatām //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Harivaṃśa
HV, 23, 94.2 ājamīḍho 'paro vaṃśaḥ śrūyatāṃ bharatarṣabha //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 38.1 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ /
LiPur, 2, 4, 17.2 śrūyatāṃ hi purāvṛttaṃ viṣṇubhaktasya vaibhavam //
LiPur, 2, 5, 5.2 śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ /
LiPur, 2, 28, 47.1 śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
Matsyapurāṇa
MPur, 55, 2.3 yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat //
MPur, 143, 4.3 etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam //
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 13.2 śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam //
Nāṭyaśāstra
NāṭŚ, 1, 7.2 śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ //
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 2, 6.1 śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.2 yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ /
Tantrākhyāyikā
TAkhy, 1, 99.1 yatkāraṇam idam āścaryatrayaṃ śrūyatām //
TAkhy, 2, 39.1 brāhmaṇi śrūyatām //
Viṣṇupurāṇa
ViPur, 1, 15, 91.3 īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam //
ViPur, 1, 17, 1.2 maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ /
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 17, 55.2 śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ /
ViPur, 1, 17, 83.2 kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama //
ViPur, 1, 18, 20.2 śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha //
ViPur, 2, 2, 4.2 maitreya śrūyatām etat saṃkṣepād gadato mama /
ViPur, 2, 4, 46.1 krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān /
ViPur, 2, 10, 17.2 śrūyatāṃ cāpare sūrye phālgune nivasanti ye //
ViPur, 2, 11, 6.2 maitreya śrūyatām etadyadbhavānparipṛcchati /
ViPur, 2, 12, 36.2 teṣāṃ svarūpamākhyātaṃ saṃkṣepācchrūyatāṃ punaḥ //
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 21.2 paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama //
ViPur, 2, 14, 28.2 paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama //
ViPur, 2, 15, 2.2 śrūyatāṃ nṛpaśārdūla yadgītam ṛbhuṇā purā /
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 2, 16, 12.3 śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi //
ViPur, 3, 11, 2.2 śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam /
ViPur, 3, 13, 7.2 śrūyatāmavanīpāla pretakarmakriyāvidhiḥ //
ViPur, 3, 17, 7.1 idaṃ ca śrūyatāmanyadbhīṣmāya sumahātmane /
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 6, 3.2 śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ /
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 8, 21.1 rajes tu saṃtatiḥ śrūyatām //
ViPur, 5, 1, 4.2 maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā /
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
ViPur, 5, 7, 53.2 kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 34, 3.2 gadato mama viprarṣe śrūyatāmidamādarāt /
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 36, 1.2 maitreya śrūyatāṃ tasya balasya balaśālinaḥ /
ViPur, 5, 36, 1.3 kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā //
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 5, 38, 42.2 tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti /
ViPur, 6, 1, 3.2 maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ /
ViPur, 6, 2, 1.3 tacchrūyatāṃ mahābhāga gadato mama tattvataḥ //
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 5, 2.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
ViPur, 6, 5, 63.2 tad etacchrūyatām atra saṃbandhe gadato mama //
ViPur, 6, 7, 8.3 khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama //
ViPur, 6, 7, 10.2 śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana //
ViPur, 6, 7, 27.2 yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
ViPur, 6, 7, 79.2 tacchrūyatām anādhāre dhāraṇā nopapadyate //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Śatakatraya
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 20, 7.2 bhagavaty arpitādhyātmas tān āha śrūyatām iti //
BhāgPur, 4, 2, 9.1 śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ /
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 4, 24, 31.2 niḥśreyasakaraṃ cāpi śrūyatāṃ tadvadāmi vaḥ //
Bhāratamañjarī
BhāMañj, 1, 239.1 iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam /
BhāMañj, 1, 1123.2 śrūyatāmidamatraiva varṇitaṃ vedhasā svayam //
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 8, 147.1 śrūyatāmatra satyena kevalena vimuhyase /
BhāMañj, 13, 729.3 śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
Hitopadeśa
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 1, 58.6 mārjāro 'vadacchrūyatāṃ tāvat madvacanam /
Hitop, 1, 115.4 hiraṇyako 'vadatkathayāmi śrūyatām /
Hitop, 2, 111.6 sa āha śrūyatām /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 4.7 śrūyatām /
Hitop, 3, 24.13 śrūyatām /
Hitop, 4, 1.3 viṣṇuśarmeṇoktam śrūyatām /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 114.6 gṛdhro brūte kathayāmi śrūyatām /
Kathāsaritsāgara
KSS, 1, 2, 53.1 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
KSS, 2, 5, 93.1 kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 6, 6.2 tathā ca śrūyatām atra kathāṃ te varṇayāmy aham //
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 6, 1, 163.1 śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
Rasārṇava
RArṇ, 13, 2.3 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //
Ānandakanda
ĀK, 1, 23, 6.2 yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ //
ĀK, 1, 23, 584.1 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
Haribhaktivilāsa
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
Kokilasaṃdeśa
KokSam, 2, 49.2 tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 14.2 pretāgnihotrasaṃskāraḥ śrūyatām ṛṣipuṅgavāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 33, 20.2 duryodhana mahārāja śrūyatāṃ mahadadbhutam /
SkPur (Rkh), Revākhaṇḍa, 33, 31.2 uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 53.2 śrūyatāṃ vacanaṃ me 'dya brāhmaṇāḥ sapurohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 41.2 saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame /
SkPur (Rkh), Revākhaṇḍa, 90, 73.1 tattīrthasya prabhāvo 'yaṃ śrūyatāmavanīpate /
SkPur (Rkh), Revākhaṇḍa, 133, 24.1 dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 28.1 śrūyatāṃ mama vākyaṃ ca bhavadbhiḥ pṛcchito hyaham /
SkPur (Rkh), Revākhaṇḍa, 193, 69.1 saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te /
Sātvatatantra
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /