Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ / (1.2) Par.?
kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ // (1.3) Par.?
akṣarakṣarayor vyaktim icchāmyariniṣūdana / (2.1) Par.?
upalabdhuṃ mahābāho tattvena kurunandana // (2.2) Par.?
tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ / (3.1) Par.?
ṛṣibhiśca mahābhāgair yatibhiśca mahātmabhiḥ // (3.2) Par.?
śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare / (4.1) Par.?
āvṛtte bhagavatyarke gantāsi paramāṃ gatim // (4.2) Par.?
tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam / (5.1) Par.?
kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase // (5.2) Par.?
tad etacchrotum icchāmi tvattaḥ kurukulodvaha / (6.1) Par.?
na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
atra te vartayiṣye 'ham itihāsaṃ purātanam / (7.2) Par.?
vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca // (7.3) Par.?
vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim / (8.1) Par.?
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param // (8.2) Par.?
param adhyātmakuśalam adhyātmagatiniścayam / (9.1) Par.?
maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ // (9.2) Par.?
svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam / (10.1) Par.?
papraccharṣivaraṃ rājā karālajanakaḥ purā // (10.2) Par.?
bhagavañ śrotum icchāmi paraṃ brahma sanātanam / (11.1) Par.?
yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ // (11.2) Par.?
yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat / (12.1) Par.?
yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam // (12.2) Par.?
vasiṣṭha uvāca / (13.1) Par.?
śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat / (13.2) Par.?
yanna kṣarati pūrveṇa yāvat kālena cāpyatha // (13.3) Par.?
yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam / (14.1) Par.?
daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate / (14.2) Par.?
rātriścaitāvatī rājan yasyānte pratibudhyate // (14.3) Par.?
sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam / (15.1) Par.?
mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ / (15.2) Par.?
aṇimā laghimā prāptir īśānaṃ jyotir avyayam // (15.3) Par.?
sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham / (16.1) Par.?
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // (16.2) Par.?
hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ / (17.1) Par.?
mahān iti ca yogeṣu viriñca iti cāpyuta // (17.2) Par.?
sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ / (18.1) Par.?
vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ // (18.2) Par.?
vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā / (19.1) Par.?
tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ // (19.2) Par.?
eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā / (20.1) Par.?
ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam // (20.2) Par.?
avyaktād vyaktam utpannaṃ vidyāsargaṃ vadanti tam / (21.1) Par.?
mahāntaṃ cāpyahaṃkāram avidyāsargam eva ca // (21.2) Par.?
avidhiśca vidhiścaiva samutpannau tathaikataḥ / (22.1) Par.?
vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ // (22.2) Par.?
bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva / (23.1) Par.?
ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam // (23.2) Par.?
vāyur jyotir athākāśam āpo 'tha pṛthivī tathā / (24.1) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca // (24.2) Par.?
evaṃ yugapad utpannaṃ daśavargam asaṃśayam / (25.1) Par.?
pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat // (25.2) Par.?
śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam / (26.1) Par.?
vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca // (26.2) Par.?
buddhīndriyāṇi caitāni tathā karmendriyāṇi ca / (27.1) Par.?
sambhūtānīha yugapanmanasā saha pārthiva // (27.2) Par.?
eṣā tattvacaturviṃśā sarvākṛtiṣu vartate / (28.1) Par.?
yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ // (28.2) Par.?
etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu / (29.1) Par.?
veditavyaṃ naraśreṣṭha sadevanaradānave // (29.2) Par.?
sayakṣabhūtagandharve sakiṃnaramahorage / (30.1) Par.?
sacāraṇapiśāce vai sadevarṣiniśācare // (30.2) Par.?
sadaṃśakīṭamaśake sapūtikṛmimūṣake / (31.1) Par.?
śuni śvapāke vaiṇeye sacaṇḍāle sapulkase // (31.2) Par.?
hastyaśvakharaśārdūle savṛkṣe gavi caiva ha / (32.1) Par.?
yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam // (32.2) Par.?
jale bhuvi tathākāśe nānyatreti viniścayaḥ / (33.1) Par.?
sthānaṃ dehavatām asti ityevam anuśuśruma // (33.2) Par.?
kṛtsnam etāvatastāta kṣarate vyaktasaṃjñakam / (34.1) Par.?
ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ // (34.2) Par.?
etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat / (35.1) Par.?
jaganmohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam // (35.2) Par.?
mahāṃścaivāgrajo nityam etat kṣaranidarśanam / (36.1) Par.?
kathitaṃ te mahārāja yasmānnāvartate punaḥ // (36.2) Par.?
pañcaviṃśatimo viṣṇur nistattvastattvasaṃjñakaḥ / (37.1) Par.?
tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ // (37.2) Par.?
yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati / (38.1) Par.?
caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ // (38.2) Par.?
sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān / (39.1) Par.?
cetayaṃścetano nityaḥ sarvamūrtir amūrtimān // (39.2) Par.?
sargapralayadharmiṇyā asargapralayātmakaḥ / (40.1) Par.?
gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ // (40.2) Par.?
evam eṣa mahān ātmā sargapralayakovidaḥ / (41.1) Par.?
vikurvāṇaḥ prakṛtimān abhimanyatyabuddhimān // (41.2) Par.?
tamaḥsattvarajoyuktastāsu tāsviha yoniṣu / (42.1) Par.?
līyate 'pratibuddhatvād abuddhajanasevanāt // (42.2) Par.?
sahavāso nivāsātmā nānyo 'ham iti manyate / (43.1) Par.?
yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate // (43.2) Par.?
tamasā tāmasān bhāvān vividhān pratipadyate / (44.1) Par.?
rajasā rājasāṃścaiva sāttvikān sattvasaṃśrayāt // (44.2) Par.?
śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu / (45.1) Par.?
sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai // (45.2) Par.?
tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā / (46.1) Par.?
sāttvikā devalokāya gacchanti sukhabhāginaḥ // (46.2) Par.?
niṣkaivalyena pāpena tiryagyonim avāpnuyāt / (47.1) Par.?
puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ // (47.2) Par.?
evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ / (48.1) Par.?
pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate // (48.2) Par.?
Duration=0.20999193191528 secs.