Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 46.1 yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ /
MBh, 1, 1, 48.3 nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ //
MBh, 1, 1, 76.2 ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 2, 106.1 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ /
MBh, 1, 2, 126.54 mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ /
MBh, 1, 4, 4.2 manuṣyoragagandharvakathā veda ca sarvaśaḥ //
MBh, 1, 13, 10.5 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ /
MBh, 1, 15, 5.3 pūrvaṃ suragaṇāḥ sarve tathā daityāśca sarvaśaḥ /
MBh, 1, 15, 11.2 cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ //
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 19, 9.2 vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ //
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 26, 43.1 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ /
MBh, 1, 26, 43.3 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ /
MBh, 1, 33, 2.1 tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ /
MBh, 1, 39, 28.1 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 54, 24.1 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ /
MBh, 1, 55, 25.2 nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ //
MBh, 1, 56, 4.2 avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ //
MBh, 1, 57, 106.1 teṣām aparimeyāni nāmadheyāni sarvaśaḥ /
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 59, 9.4 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam //
MBh, 1, 60, 56.1 dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ /
MBh, 1, 61, 3.3 prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ //
MBh, 1, 68, 1.9 dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ /
MBh, 1, 69, 37.3 tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ /
MBh, 1, 69, 51.1 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ /
MBh, 1, 70, 2.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ /
MBh, 1, 81, 8.2 caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ //
MBh, 1, 92, 24.7 vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 1, 94, 88.6 parityajāmyahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ /
MBh, 1, 96, 16.2 bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ //
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 102, 14.2 dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 103, 6.1 kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ /
MBh, 1, 105, 27.2 harṣayan sarvaśaḥ paurān viveśa gajasāhvayam //
MBh, 1, 107, 29.1 lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ /
MBh, 1, 113, 40.7 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ /
MBh, 1, 113, 40.34 śaśvad abhyasyate loke veda eva ca sarvaśaḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 1, 114, 31.6 pulomāyāstu tanayān kālakeyāṃśca sarvaśaḥ /
MBh, 1, 117, 18.1 tam akūjam ivājñāya janaughaṃ sarvaśastadā /
MBh, 1, 118, 8.2 śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ /
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 121, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ /
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 123, 21.2 prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ /
MBh, 1, 128, 4.68 śarair nānāvidhaistūrṇaṃ pārthaṃ pracchādya sarvaśaḥ /
MBh, 1, 130, 2.3 kaṇikasya ca vākyāni tāni śrutvā sa sarvaśaḥ /
MBh, 1, 131, 9.1 brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ /
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 136, 19.31 tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ /
MBh, 1, 141, 23.4 sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 154, 5.2 adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ //
MBh, 1, 154, 8.2 droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ //
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 159, 20.2 prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām //
MBh, 1, 163, 15.1 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ /
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 165, 32.2 viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ //
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 1, 188, 22.48 sa pañcadhānubhūtvā tāṃ ramayāmāsa sarvaśaḥ /
MBh, 1, 192, 7.104 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 193, 6.2 putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ //
MBh, 1, 194, 4.1 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te /
MBh, 1, 196, 20.2 ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā //
MBh, 1, 197, 29.27 ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ /
MBh, 1, 198, 17.1 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ /
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 1, 199, 25.13 brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ /
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 1, 209, 11.2 nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ /
MBh, 1, 210, 20.1 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ /
MBh, 1, 211, 3.2 sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ //
MBh, 1, 211, 5.2 yānair hāṭakacitrāṅgaiścañcūryante sma sarvaśaḥ //
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 214, 25.1 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ /
MBh, 1, 219, 9.1 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ /
MBh, 1, 224, 25.1 yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā /
MBh, 1, 225, 9.1 pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ /
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 2, 3, 32.1 kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ /
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 4, 5.3 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ /
MBh, 2, 5, 13.2 āḍhyāstathāvyasaninaḥ svanuraktāśca sarvaśaḥ //
MBh, 2, 5, 23.2 kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ //
MBh, 2, 5, 41.1 kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān /
MBh, 2, 5, 89.1 kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ /
MBh, 2, 7, 20.1 yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ /
MBh, 2, 8, 35.2 vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ //
MBh, 2, 8, 36.2 divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ //
MBh, 2, 9, 10.2 patākino maṇḍalinaḥ phaṇavantaśca sarvaśaḥ /
MBh, 2, 9, 12.2 prahlādo vipracittiśca kālakhañjāśca sarvaśaḥ //
MBh, 2, 11, 19.4 viṃśatiḥ sapta caivānye lokapālāśca sarvaśaḥ //
MBh, 2, 11, 24.1 itihāsopavedāśca vedāṅgāni ca sarvaśaḥ /
MBh, 2, 11, 24.2 grahā yajñāśca somaśca daivatāni ca sarvaśaḥ //
MBh, 2, 11, 31.5 mahādevaḥ sahomo 'tra sadāgacchati sarvaśaḥ /
MBh, 2, 12, 29.6 pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ /
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 13, 7.4 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ /
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 15, 9.3 kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 8.2 upāvartata durmedhā ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 17.2 kṣatriyā bahavo rājann upāvartanta sarvaśaḥ //
MBh, 2, 27, 8.2 anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ //
MBh, 2, 30, 27.2 sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaścaiva sarvaśaḥ //
MBh, 2, 30, 28.2 tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ //
MBh, 2, 32, 2.1 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ /
MBh, 2, 32, 8.2 duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ //
MBh, 2, 38, 33.1 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ /
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 45, 47.1 tataḥ saṃstīrya ratnaistām akṣān āvāpya sarvaśaḥ /
MBh, 2, 47, 5.1 govāsanā brāhmaṇāśca dāsamīyāśca sarvaśaḥ /
MBh, 2, 52, 25.2 jayadrathena ca tathā kurubhiścāpi sarvaśaḥ //
MBh, 2, 56, 2.2 duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 67, 18.3 gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ //
MBh, 2, 68, 40.2 kartāhaṃ karmaṇastasya kuru kāryāṇi sarvaśaḥ //
MBh, 2, 69, 2.2 viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃśca sarvaśaḥ //
MBh, 2, 69, 6.2 iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ //
MBh, 2, 72, 20.1 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ /
MBh, 3, 1, 10.2 rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ //
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 20, 8.2 savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ //
MBh, 3, 27, 3.1 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ /
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 34, 58.1 bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ /
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 40, 37.2 ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ //
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 51, 20.2 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ //
MBh, 3, 58, 24.1 udvepate me hṛdayaṃ sīdantyaṅgāni sarvaśaḥ /
MBh, 3, 59, 9.1 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ /
MBh, 3, 61, 7.2 palvalāni taḍāgāni girikūṭāni sarvaśaḥ /
MBh, 3, 61, 71.2 vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ //
MBh, 3, 61, 80.2 palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ //
MBh, 3, 68, 22.1 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ /
MBh, 3, 80, 22.3 satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ //
MBh, 3, 80, 34.2 phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 3, 90, 5.1 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ /
MBh, 3, 92, 15.1 evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 122, 4.1 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ /
MBh, 3, 126, 30.2 upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ //
MBh, 3, 141, 28.2 sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa //
MBh, 3, 146, 4.2 kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ /
MBh, 3, 159, 13.2 upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ //
MBh, 3, 162, 2.2 pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 167, 21.1 chittvā praharaṇānyeṣāṃ tatas tān api sarvaśaḥ /
MBh, 3, 168, 7.1 dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ /
MBh, 3, 168, 10.1 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ /
MBh, 3, 169, 21.1 hateṣvasurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ /
MBh, 3, 170, 43.1 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ /
MBh, 3, 170, 43.3 śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ //
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 172, 14.1 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ /
MBh, 3, 180, 12.2 ānarcuḥ puṇḍarīkākṣaṃ parivavruśca sarvaśaḥ //
MBh, 3, 181, 4.2 dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ //
MBh, 3, 181, 31.1 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ /
MBh, 3, 186, 23.2 viśvaṃ hi brahmabhavane sarvaśaḥ parivartate /
MBh, 3, 188, 75.2 tumulāścāpi nirhrādā digdāhāś cāpi sarvaśaḥ /
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 193, 19.2 nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ /
MBh, 3, 198, 61.1 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ /
MBh, 3, 201, 15.1 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ /
MBh, 3, 204, 15.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ /
MBh, 3, 221, 46.2 apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ //
MBh, 3, 222, 50.1 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ /
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 230, 25.1 bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 3, 231, 8.2 vindānuvindāvapare rājadārāṃś ca sarvaśaḥ //
MBh, 3, 231, 10.1 śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ /
MBh, 3, 231, 12.2 baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ //
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 3, 237, 7.2 parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ //
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 3, 260, 7.1 viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ /
MBh, 3, 263, 24.2 dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ /
MBh, 3, 267, 14.1 tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ /
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 270, 8.2 vegena mahatā rājan saṃnyavartanta sarvaśaḥ //
MBh, 3, 275, 54.2 visarjayāmāsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ //
MBh, 3, 276, 5.1 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ /
MBh, 3, 280, 30.1 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ /
MBh, 3, 299, 17.2 nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ //
MBh, 4, 1, 22.11 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ /
MBh, 4, 2, 6.2 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ /
MBh, 4, 4, 4.1 imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ /
MBh, 4, 5, 2.2 siṃhān vyāghrān varāhāṃśca mārayanti ca sarvaśaḥ /
MBh, 4, 7, 7.3 āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ //
MBh, 4, 11, 7.1 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ /
MBh, 4, 21, 59.1 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ /
MBh, 4, 23, 7.2 dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ //
MBh, 4, 24, 2.1 tasmin pure janapade saṃjalpo 'bhūcca sarvaśaḥ /
MBh, 4, 27, 11.2 yathāmati vivaktavyaṃ sarvaśo dharmalipsayā //
MBh, 4, 32, 4.2 abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ //
MBh, 4, 32, 34.2 avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ //
MBh, 4, 34, 15.1 tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 55, 17.1 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ /
MBh, 4, 58, 12.1 trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ /
MBh, 4, 62, 2.1 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 4, 62, 8.1 rājaputra pratyavekṣa samānītāni sarvaśaḥ /
MBh, 4, 63, 23.2 puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ //
MBh, 4, 65, 4.2 ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ //
MBh, 4, 67, 14.2 upaplavye virāṭasya samapadyanta sarvaśaḥ //
MBh, 5, 4, 9.1 sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ /
MBh, 5, 9, 35.2 kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ //
MBh, 5, 10, 21.1 sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ /
MBh, 5, 51, 5.3 bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ //
MBh, 5, 54, 13.2 dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ //
MBh, 5, 60, 26.1 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ /
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 79, 8.3 subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ //
MBh, 5, 81, 16.2 puṣpaiśca vividhaiścitraṃ maṇiratnaiśca sarvaśaḥ //
MBh, 5, 81, 25.1 maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ /
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 117, 16.2 aśvāścāśramam āsādya tiṣṭhantu mama sarvaśaḥ //
MBh, 5, 126, 27.2 anujagmuḥ sahāmātyā rājānaścāpi sarvaśaḥ //
MBh, 5, 129, 10.2 nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ //
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 5, 149, 53.1 śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ /
MBh, 5, 149, 65.2 niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ //
MBh, 5, 150, 20.2 antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ //
MBh, 5, 150, 22.2 vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ //
MBh, 5, 152, 12.2 āsan rathasahasrāṇi hemamālīni sarvaśaḥ //
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 156, 12.2 vaiśasaṃ samare vṛttaṃ yat tanme śṛṇu sarvaśaḥ //
MBh, 5, 163, 15.2 yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ //
MBh, 5, 184, 1.3 brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ //
MBh, 5, 196, 7.1 gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ /
MBh, 5, 197, 6.1 abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ /
MBh, 5, 197, 17.1 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ /
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 12, 14.3 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ //
MBh, 6, BhaGī 1, 18.1 drupado draupadeyāśca sarvaśaḥ pṛthivīpate /
MBh, 6, BhaGī 2, 58.1 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 3, 23.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 6, BhaGī 3, 27.1 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
MBh, 6, BhaGī 4, 11.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 13, 29.1 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
MBh, 6, 41, 48.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 65.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 92.3 yuyutso vāsudevaśca vayaṃ ca brūma sarvaśaḥ //
MBh, 6, 43, 65.2 śarair bahubhir ānarchad dārayann iva sarvaśaḥ //
MBh, 6, 45, 62.1 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ /
MBh, 6, 50, 78.2 prākampanta ca sainyāni vāhanāni ca sarvaśaḥ //
MBh, 6, 51, 20.2 tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 51, 35.1 teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ /
MBh, 6, 52, 7.2 puccham āsanmahārāja śūrasenāśca sarvaśaḥ //
MBh, 6, 55, 4.3 mahatyā senayā guptastava putraiśca sarvaśaḥ //
MBh, 6, 55, 7.2 sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ //
MBh, 6, 61, 2.1 putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ /
MBh, 6, 67, 29.1 sūryavarṇaiśca nistriṃśaiḥ pātyamānāni sarvaśaḥ /
MBh, 6, 72, 5.2 bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ //
MBh, 6, 72, 6.1 kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ /
MBh, 6, 73, 12.1 tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho /
MBh, 6, 74, 13.1 tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 78, 40.2 alambusaṃ śarair ghorair abhyākirata sarvaśaḥ /
MBh, 6, 83, 30.2 aśobhanta raṇe rājan patamānāni sarvaśaḥ //
MBh, 6, 85, 34.1 uṣṇīṣair apaviddhaiśca patākābhiśca sarvaśaḥ /
MBh, 6, 86, 3.2 āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ //
MBh, 6, 91, 39.1 kekayāścābhimanyuśca draupadeyāśca sarvaśaḥ /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 105, 16.1 paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ /
MBh, 6, 108, 33.2 dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ //
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 114, 2.2 mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ //
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 115, 27.1 vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ /
MBh, 6, 116, 3.1 kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ /
MBh, 6, 116, 38.3 dhātustvaṣṭuśca savitur divyānyastrāṇi sarvaśaḥ //
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 6, 117, 26.1 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ /
MBh, 7, 1, 21.2 niryayur bharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ //
MBh, 7, 6, 7.1 sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ /
MBh, 7, 6, 27.2 ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ //
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 9, 58.1 nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ /
MBh, 7, 12, 3.1 tataḥ sarvān samānāyya bhrātṝn sainyāṃśca sarvaśaḥ /
MBh, 7, 16, 1.3 yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ //
MBh, 7, 34, 16.2 pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ //
MBh, 7, 39, 14.1 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ /
MBh, 7, 51, 2.1 vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ /
MBh, 7, 58, 24.2 upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ //
MBh, 7, 61, 7.2 sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ //
MBh, 7, 64, 23.1 prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ /
MBh, 7, 64, 47.1 udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ /
MBh, 7, 67, 58.1 tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ /
MBh, 7, 69, 42.2 tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ //
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 77, 31.1 tau hṛṣṭarūpau samprekṣya kauraveyāśca sarvaśaḥ /
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 89, 36.1 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ /
MBh, 7, 97, 20.2 sādinaścaiva tān sarvān dasyūn api ca sarvaśaḥ //
MBh, 7, 108, 14.1 tāni duḥkhānyanekāni viprakārāṃśca sarvaśaḥ /
MBh, 7, 112, 34.2 bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ //
MBh, 7, 121, 4.1 vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ /
MBh, 7, 129, 18.2 droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 134, 28.1 hataiśca hanyamānaiśca niṣṭanadbhiśca sarvaśaḥ /
MBh, 7, 147, 22.1 pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ /
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 150, 72.1 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ /
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 159, 39.3 suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ //
MBh, 7, 165, 52.1 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ /
MBh, 7, 170, 59.2 avārohan rathebhyaśca hastyaśvebhyaśca sarvaśaḥ //
MBh, 8, 1, 46.2 ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ //
MBh, 8, 3, 3.1 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ /
MBh, 8, 4, 45.2 kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā //
MBh, 8, 8, 29.1 kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ /
MBh, 8, 16, 36.1 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ /
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 18, 53.2 preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ //
MBh, 8, 19, 74.2 bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ //
MBh, 8, 23, 35.1 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ /
MBh, 8, 24, 149.2 etacchrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ /
MBh, 8, 25, 6.2 mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ //
MBh, 8, 27, 12.1 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ /
MBh, 8, 27, 15.1 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ /
MBh, 8, 31, 47.2 ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ //
MBh, 8, 32, 82.2 yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ //
MBh, 8, 33, 3.1 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ /
MBh, 8, 35, 37.1 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sarvaśaḥ /
MBh, 8, 36, 3.2 prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ //
MBh, 8, 46, 12.2 paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 8, 56, 46.2 vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ //
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 9, 1, 43.2 mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ /
MBh, 9, 2, 22.2 yodhayiṣyāmyahaṃ pārthān pāñcālāṃścaiva sarvaśaḥ //
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 6, 13.1 pāñcālāścedayaścaiva draupadeyāśca sarvaśaḥ /
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 16, 10.2 paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt //
MBh, 9, 17, 7.2 sātyakiśca naravyāghro draupadeyāśca sarvaśaḥ //
MBh, 9, 17, 13.2 dhṛṣṭadyumno 'tha śaineyo draupadeyāśca sarvaśaḥ //
MBh, 9, 17, 30.1 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ /
MBh, 9, 18, 22.2 nihate saubale śūre gāndhāreṣu ca sarvaśaḥ //
MBh, 9, 22, 37.1 pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ /
MBh, 9, 22, 83.1 koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ /
MBh, 9, 28, 64.1 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ /
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 29, 46.2 pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 9, 31, 41.1 tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 9, 34, 58.2 nirāsvādarasāḥ sarvā hatavīryāśca sarvaśaḥ //
MBh, 9, 43, 32.3 te 'pi tatra samājagmur yāmā dhāmāśca sarvaśaḥ //
MBh, 9, 43, 46.2 bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ //
MBh, 9, 44, 17.2 ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ //
MBh, 9, 60, 9.1 carantaṃ vividhānmārgānmaṇḍalāni ca sarvaśaḥ /
MBh, 9, 61, 3.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāśca sarvaśaḥ /
MBh, 10, 2, 4.2 pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ //
MBh, 10, 6, 8.1 tasyāsyānnāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ /
MBh, 10, 8, 150.1 pāñcālā nihatāḥ sarve draupadeyāśca sarvaśaḥ /
MBh, 10, 9, 1.2 te hatvā sarvapāñcālān draupadeyāṃśca sarvaśaḥ /
MBh, 10, 14, 6.1 devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ /
MBh, 10, 18, 17.1 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ /
MBh, 11, 1, 1.2 hate duryodhane caiva hate sainye ca sarvaśaḥ /
MBh, 11, 11, 11.2 nyavedayanta nāmāni pāṇḍavāste 'pi sarvaśaḥ //
MBh, 11, 23, 38.1 agnīn āhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ /
MBh, 11, 26, 25.2 indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ //
MBh, 11, 26, 26.1 bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ /
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 12, 2, 16.1 rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ /
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 17, 1.3 balaṃ moho 'bhimānaśca udvegaścāpi sarvaśaḥ //
MBh, 12, 21, 3.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 37, 19.2 yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ //
MBh, 12, 39, 14.2 pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ //
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
MBh, 12, 61, 20.2 ṣaṭkarmasvanivṛttaśca napravṛttaśca sarvaśaḥ //
MBh, 12, 65, 14.1 oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāśca sarvaśaḥ /
MBh, 12, 66, 16.1 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ /
MBh, 12, 69, 17.2 pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ //
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 69, 54.2 tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ //
MBh, 12, 69, 58.2 śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ //
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 79, 25.2 duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ //
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 90, 17.1 amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ /
MBh, 12, 99, 49.1 vipracittiṃ ca daiteyaṃ danoḥ putrāṃśca sarvaśaḥ /
MBh, 12, 103, 2.3 pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ //
MBh, 12, 103, 7.1 gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ /
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 108, 16.2 vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ //
MBh, 12, 129, 2.2 asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 168, 13.2 paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ /
MBh, 12, 168, 40.1 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 12, 170, 9.1 akiṃcanasya śuddhasya upapannasya sarvaśaḥ /
MBh, 12, 172, 15.2 pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ //
MBh, 12, 173, 8.1 manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ /
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 224, 64.2 saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ //
MBh, 12, 229, 25.1 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ /
MBh, 12, 232, 2.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ /
MBh, 12, 236, 6.2 tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ //
MBh, 12, 249, 2.1 tava tejo'gninā deva prajā dahyanti sarvaśaḥ /
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 260, 11.2 kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ //
MBh, 12, 261, 57.1 śakyaṃ tvekena muktena kṛtakṛtyena sarvaśaḥ /
MBh, 12, 263, 47.3 tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ //
MBh, 12, 273, 1.2 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ /
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 293, 42.1 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ /
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 308, 22.1 chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ /
MBh, 12, 323, 16.2 prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ //
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 10, 56.3 brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ //
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 47, 44.1 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāśca sarvaśaḥ /
MBh, 13, 53, 40.1 anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ /
MBh, 13, 59, 18.1 ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaśca sarvaśaḥ /
MBh, 13, 61, 67.1 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ /
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 66, 5.1 annāt prāṇabhṛtastāta pravartante hi sarvaśaḥ /
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
MBh, 13, 80, 32.1 gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ /
MBh, 13, 81, 8.1 yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ /
MBh, 13, 82, 18.2 tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ //
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 13, 94, 15.1 kulaṃbharān anaḍuhaḥ śataṃśatān dhuryāñśubhān sarvaśo 'haṃ dadāni /
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
MBh, 13, 104, 13.2 te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ //
MBh, 13, 107, 31.2 sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ //
MBh, 13, 107, 54.1 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ /
MBh, 13, 107, 130.1 na cerṣyā strīṣu kartavyā dārā rakṣyāśca sarvaśaḥ /
MBh, 13, 110, 1.3 guṇāścaiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 13, 114, 2.2 sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ /
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 116, 52.2 sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ //
MBh, 13, 117, 17.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ /
MBh, 13, 118, 19.1 vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ /
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 13, 135, 1.2 śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ /
MBh, 13, 145, 14.2 vyadravan girayaścāpi dyauḥ paphāla ca sarvaśaḥ //
MBh, 13, 145, 28.1 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ /
MBh, 13, 153, 4.1 dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 8, 6.1 ādityā marutaścaiva yātudhānāśca sarvaśaḥ /
MBh, 14, 16, 21.2 dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ //
MBh, 14, 17, 6.3 śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ //
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 37, 1.3 nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ //
MBh, 14, 38, 8.1 upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ /
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 5.2 vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ //
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 46, 42.1 indriyāṇyupasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 14, 50, 16.1 oṣadhāny agadādīnī nānāvidyāśca sarvaśaḥ /
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 58, 6.2 vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
MBh, 14, 71, 24.1 ākhyātavyaśca bhavatā yajño 'yaṃ mama sarvaśaḥ /
MBh, 14, 76, 21.1 tasya tenāvakīrṇasya śarajālena sarvaśaḥ /
MBh, 15, 20, 5.3 jayadrathapurogāṃśca suhṛdaścaiva sarvaśaḥ //
MBh, 15, 40, 5.1 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ /
MBh, 15, 41, 4.2 saṃpraharṣāt samājagmur draupadeyāṃśca sarvaśaḥ //
MBh, 15, 45, 33.1 sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ /
MBh, 17, 3, 1.2 tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ /
MBh, 18, 1, 26.1 śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃśca sarvaśaḥ /